SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ६२ ) ॥ ६० ॥ प्रवर्तमानस्स जडेषु कांचि लभेत पीडां नहि चेतसि स्वे स्पृशे स्पर्शेन्द्रियेणैव प्रारब्धं साम्यतो वहेत् । धर्म्ये स्पर्श धरन्साम्ये स्थितः प्रारब्धवादकः ||६१ || रसेद्रसा न्यो रसनेन्द्रियेण प्रारब्धतः साम्यधिया च तिष्ठेत् ॥ प्रयोजने वेत्तिरसान्समग्रा न्त्यागत्वमन्तःकरणे विधाय यो वा रसासक्ति मृते यथेच्छं खादेत्परं मोहधिया मेन्न । भोगं तथाssसक्ति मृते प्रकुर्व प्रारब्धतस्तर्हि स योग एव यागच्छतो नासिकया सुगन्धो, दुर्गन्धश्चाऽत्र जवेन्न चाऽन्धः । साम्येन गन्धग्रहणं प्रकुर्य्या प्रारब्धतो जीवन मावहेच्च हृष्यात्सुगन्धेन मनो न किञ्चि दर्गन्धतो नाऽपि शुचं लभेत । न नासिकापौद्गलगन्धतो वै, सञ्जयते ज्ञानवतां च बन्धः For Private And Personal Use Only ॥ ६२ ॥ ॥ ६३ ॥ ॥ ६४ ॥ ॥ ६५ ॥
SR No.008648
Book TitleSangha Kartvyadi Praja Samaja Kartavya Granth
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1924
Total Pages184
LanguageSanskrit
ClassificationBook_Devnagari, Ethics, & Religion
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy