SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥६६॥ ॥६७॥ (६३) रूपाणि दृगभ्यां प्रविलोकयन्ति, न ज्ञानिनस्तत्र भवन्ति लीनाः । दृश्यानि दृग्भ्यां प्रविलोकयन्ति, परं न तेषां वशगा जवन्ति दृग्भ्यां विना वासनया प्रपश्यन् , समश्नतऽसौ परमार्थबोधम् । दृशोश्च रूपाणि हि साधनानि, धर्मस्तु दृग्भ्यां नवति प्रमाणम् निरीक्ष्य जीवप्रतिपालनार्थ, दृशाावमौ वीक्ष्य विचारणार्थ दृशौ सुखार्थ भवतस्तथेमौ, गुरोश्च देवस्य विलोकनार्थम् दृग्न्यांच धर्मोऽपि विकाशते वै, रूपेण बन्धं न बुधा लभन्ते । साम्येन दृश्यानि विलोकय त्वं, मोहादिवश्या नव नो कदाचित् अनन्तपुण्यैर्मिलितं हि चक्षुः, सज्ज्ञानिनां सर्व महो सुखार्थ । कदाचि दाऽऽकर्णय नापशब्दा जानासि चेदाऽऽत्मदशाहितानि ॥६८॥ ॥ ७० ॥ For Private And Personal Use Only
SR No.008648
Book TitleSangha Kartvyadi Praja Samaja Kartavya Granth
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1924
Total Pages184
LanguageSanskrit
ClassificationBook_Devnagari, Ethics, & Religion
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy