SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( १८ ) आत्मराज्ये यदाजीवे, द्वाह्यराज्येऽपिशान्तिभाक् । यत्र सापेक्षया ज्ञानं, न पक्षो न कदाग्रहः ॥ ६० ॥ वर्त्तेतान्तश्च साम्यंचे, तदानिस्संगताध्रुवम् । एतादृशी प्रजा यत्र तत्र राजाऽपिशोभनः ॥ ६१ ॥ प्रबलोऽस्ति प्रजासंघो, मोहराजपराजयात् । मद्बोधेन प्रजाश्रेष्ठा, सुखं मद्दोधवर्त्तिनाम् ॥ ६२ ॥ मदाज्ञावर्त्तिनो ये च परानन्दं प्रविन्दते । ऐक्यवृत्तिः प्रजानूपे, प्रामाणिकप्रवर्त्तनम् ॥६३॥ अन्योऽन्य मुपकारी स्या, दात्मैक्येशुन मुत्तमम् । वर्त्तेत योगसम्मत्या, न क्लेशो देशधर्मयोः ॥ ६४ ॥ पश्येत् सर्वत्र मां जक्तया, स्यात्तस्य सफला क्रिया । ईदृक्प्रजा भवेद्यत्र तत्र व्यक्तो भवेत्प्रभुः ॥ ६५ ॥ त्र्यात्मज्योतिः प्रकाशेत, प्रजाजी वनमुत्तमम् । मद्यादिव्यसनत्यागो, मतभेदे न खिन्नता ॥ ६६ ॥ हिंसायज्ञप्रचारों न, शान्तिस्तत्र प्रजागणे । वसेन्मांशरणीकृत्य, मज्जापैर्जीवनं वहेत् ॥ ६७ ॥ मद्विश्वासं दृढंध्या, त्सा प्रजाशान्ति माप्नुयात् । अनन्तशक्तिपूर्णोऽहं पारं कैर्नापिपाते ॥ ६८ ॥ मद्रूपी भूयमद्भक्ता, मत्पद्यान्ति भक्तितः । ज्ञायते निजदोषो न, विनिपातस्तु दुर्गुणैः ॥ ६९ ॥ For Private And Personal Use Only
SR No.008648
Book TitleSangha Kartvyadi Praja Samaja Kartavya Granth
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1924
Total Pages184
LanguageSanskrit
ClassificationBook_Devnagari, Ethics, & Religion
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy