SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१७) साऽपेक्षयाऽखिलं मंत्रं, चतुराचारतत्पराः। व्यवस्थया च वर्त्तत, प्रजैवमतिवर्द्धते ॥५०॥ साहाय्यं दुःखिनां दद्या, नेच्छेल्लक्ष्मी मनीतितः। भावान्मध्यस्थकरुणा-, मैत्रीमोदाँश्च धारयेत् ॥५१॥ विषयेषु न मुग्धास्या, प्रजा पुष्यति शक्तितः। आत्मानन्दे सदामनो, दूरतो भोगशर्मतः ॥ ५२ ॥ अपेक्षयाऽखिलान्धर्मा, विद्यात्कर्माप्यपेक्षया । सापेक्ष दर्शनमार्ग, ज्ञात्वाऽऽत्मसरणीवहेत् ॥ ५३ ॥ अल्पदोषो महान्धमों, हितंज्ञात्वैव माचरेत् ।। यथा धूमावृतोवन्हिः प्रवृत्तिदोषिणी तथा ॥ ५४ ॥ स्वप्रवृत्या प्रवर्तेत, शुद्धात्मनि मनःक्षिपेत् । प्रजैवं ज्ञानिनी यत्र, तत्र शान्तिसुखादयः ॥ ५५ ॥ जीवेदात्मविशुद्ध्यर्थ, संकेतोऽपक्षयाऽखिलः। अनेकान्तविचारज्ञो, निश्चयव्यवहारविद ॥५६॥ असंख्यनयसापेक्षे-, र्योगैर्हि मुक्तिरुद्भवेत् । ज्ञानशीला प्रजा सा स्या, या प्रजा ब्रह्मदर्शिनी॥५७॥ बाह्यराज्यं तु तद्धेतुः पारम्पर्येण कथ्यते । आजीविकादिहेत्वर्थ, भूपादीनां व्यवस्थितिः ॥५८॥ आत्मैव परमात्माऽस्ति, मोहनाशात्प्रकाशते । शुद्धाऽऽत्मराज्यसाध्याय, बाह्यराज्यस्य हेतुता ॥५९॥ For Private And Personal Use Only
SR No.008648
Book TitleSangha Kartvyadi Praja Samaja Kartavya Granth
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1924
Total Pages184
LanguageSanskrit
ClassificationBook_Devnagari, Ethics, & Religion
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy