SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir निमोहः सर्वनोगेषु, प्रजासंघः सुखं श्रयेत् । चतुर्विधः प्रजासंघ, आत्माऽऽनन्दं प्रकाशयेत् ॥४०॥ मदाज्ञाशुद्धतांयाति, स्वयमेव प्रभुर्नवेत् । स्वाऽधिकारेण हिंसाया, स्त्यागश्चैव विरागता ॥४१॥ स्वाधिकारव्रतादीनि, धारयन्ति प्रजाः शुभाः। सर्वजीवेषु सन्मैत्री, धारयन्ती सुकर्मिणी ॥४॥ जीवेष्वाऽऽत्मसमा दृष्टिः स्वर्गीया सा प्रजा मता। व्यष्टिसमष्टिसाम्राज्यं, तस्य सत्यप्रवृत्तयः ॥४३॥ यत्रहाई शुनंतत्र, प्रजा सत्यशुनंकरा। वर्णधर्मस्य भेदेन, नैवक्लेशो न युद्धता ॥४॥ धर्मभेदेन भेदो न, स्वर्गिणी तादृशीप्रजा । अपराधं सहेतारे, रेकोन्यं प्रेमतः स्पृहेत् ॥४५॥ निन्द्यान्नो देशभेदैश्च, चर्मरंगस्य भेदतः । धर्मश्रद्धां परांदध्या, त्यजेत्क्लेशकरी मतिम् ॥ ६॥ सर्वमाऽऽत्मस्वरूपेण, पश्येद्गर्व न धारयेत् । बुभुक्षुलोजयित्वाऽद्यात् तृषार्त वारि पाययेत् ॥४७॥ निराश्रितानां संरक्षा, कुर्य्यात्क्रुध्यान्न कोपतः। रोगिणे चौषधं दद्यात्, सतां मानं समाचारेत् ॥४८॥ सत्ताधनेषु नोगों, न ज्ञाने सत्यहक्रिया। दृग्नरास्तथा नार्य, श्चित्ते स्वर्गप्रकाशकाः ॥१९॥ For Private And Personal Use Only
SR No.008648
Book TitleSangha Kartvyadi Praja Samaja Kartavya Granth
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1924
Total Pages184
LanguageSanskrit
ClassificationBook_Devnagari, Ethics, & Religion
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy