SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( २ ) । सर्वसंघस्य वृद्ध्यर्थे सङ्केतो जक्तिसेवयोः । जक्तिं कुर्वत्सु नक्तेषु, ये मां पश्यन्ति ते प्रियाः ॥१०॥ भक्तयभिन्मयि संघेच, न कुर्य्यात्खेदनीहियः । ईदृशेषु सुभक्तेषु, व्यक्ताऽऽत्मा भगवान् जत्रेत् ॥ ११ ॥ भावेन संघ सेवाचेद्, यात्यनन्तभवाघकः । संघस्य निन्दकः शत्रुः पापी दुर्गतिभाग् जवेत् ॥ १२ ॥ योजानातिनयान्सप्त, ज्ञान माविष्करोति सः । विद्यां सर्वविधांज्ञात्वा मयि जक्तः स्थिरोभवेत् ॥ १३ ॥ मत्संघ चालयत्येव, शासनं सर्वरीतितः । असम्यगपि सम्यक्स्यान् मद्भक्तः सद्गतिं जजेत् १४ सम्यग्दृष्टियुतः संघ, ऋजवस्तस्यदृष्टयः । मृषाशास्त्रादिकंतस्य, सम्यग् जवति बोधतः ॥ १५ ॥ ईदृक् संघस्यसेवाभिः सर्वपापक्षयो भवेत् । दोषे सत्यपि निर्दोषः संघः सर्वगुणालयः ॥ १६ ॥ मदाज्ञयैव तद्विद्धि, संघो यत् परिवर्त्तयेत् । क्रियास्तु परिवर्तते, देशकालानुसारतः यत्राऽज्ञानं तमस्तत्र, तत्त्वं न परिवर्त्यते । अनादितो हि तत्त्वानि, अचारास्तादिसान्तकाः १८ परिवर्तनशीलाहि, आचारा देशकालतः । सर्वसंघे नयापेक्ष-, मते क्लेशं नवाचरेत् ॥ १७ ॥ ॥ १९ ॥ For Private And Personal Use Only
SR No.008648
Book TitleSangha Kartvyadi Praja Samaja Kartavya Granth
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1924
Total Pages184
LanguageSanskrit
ClassificationBook_Devnagari, Ethics, & Religion
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy