SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (९१) या वैरं यतश्चास्ति, दैवकोपस्तु तत्र हि । मत्संघास्तु ततो दूर, भूत्वा सौख्यानि विन्दते ॥३०२॥ प्रकाशयोग्यकर्मणि, निष्कामेन प्रकाशय । गुप्तयोग्यानि कर्माणि, गुप्तत्वेन विधेहि तत् ॥३०३॥ प्रमाणिकतया कर्म, कुर्वन्सत्यं तनोति च । धर्मी कदापि दुःखी स्या-दन्ते सुखमवाप्स्यति ३०४ प्रतिगृहं पिता माता, गुरुकुलं च शिक्षणे । बालानां शिक्षणं गेहे, दीयतां हेनराः स्त्रियः॥३०५॥ अध्यापनं योग्यतया शिशूनां, विश्वासनीयं मम शिक्षणेषु । देहालये देवसमान्स्वबाला न्सेवस्व तत्तच्छुभशिक्षणैस्त्वम् ॥३०६ ।। भक्तमातुः पितुः पुत्रो-मज्ज्ञानं सजते शुनम् । माता पिता भवेद्भक्तः, सन्तानोऽपि शुनो भवेत्३०७ नीतिवन्मातृपितृणां, सन्तानो नीतिवान्नवेत् । गृहे गृहे सुताः कार्या, मातापित्रनुसारिणः ॥३८॥ बालकेभ्यो नरा नार्यो-विद्यादानं प्रदीयताम् । दूरं नास्तिकता कार्या, शूराः कार्याश्च बालकाः३०९ मातापित्रोर्हि संस्कारा-उत्तरन्ति च बालके । मातापितृसमो बालो-धर्मवान्वाप्यधर्मवान् ॥३१०॥ For Private And Personal Use Only
SR No.008648
Book TitleSangha Kartvyadi Praja Samaja Kartavya Granth
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1924
Total Pages184
LanguageSanskrit
ClassificationBook_Devnagari, Ethics, & Religion
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy