SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (८८) आचार्यसंघसाधूनां, मानं प्रेम परं मयि । कुरु साधर्मिणां सेवा-मीाद्वेषौ न धारय ॥२७२॥ यात कोट्यपमानेऽपि, मानं साधर्मितो न चेत् । सहस्व तदपि स्वान्तः, संघनत्तौ मनः कुरु २७३ विचार्य देशकासाभ्यां, विद्धि संघं तु मत्समम् । संघं पूजय सेवस्व, क्षणात्कर्माणि संहर ॥२७॥ संघरक्षणवृष्ट्यर्थ, स्वसाम्राज्यार्पणं कुरु । संघसेवैव मत्सेवा, पुण्यं फलति तत्कृतौ ॥ २७५ ॥ कालानुसारतः संघो-नीती रचयते शुभाः। राज्यनीतिसमा संघ-नीति स्तां वह कालतः २७६ क्रियाकालानुसारेण, त्यागिनां परिवर्तते । तुल्यान्वहेद्गुणान्नीत्या, क्रियायां परिवर्तनम् २७१ संघाधीनं हि जानन्ति, प्रवीणाः परिवर्तनम् । सँस्कुर्वन्ति महासंघा-जैनानां वर्द्धते गुणः ॥२८॥ स्वातन्त्र्यं स्याच जैनानां, वर्द्धन्ते बलबुद्धयः । निश्चयव्यवहाराभ्यां, बलिसंघो हि वर्द्धते ॥७९॥ मच्छ्रद्धया विना नाऽस्ति, गति नास्ति तथा मतिः। मच्छ्रद्धया विना नाऽस्ति, योगो वा सुखमुत्तमम् २७० मां चित्ते न्यस्य यः कुर्य्या-संघो भक्त्याऽनुते सुखम् । संघानामपमानेन, स्वपमानं ध्रुवं मम ॥२८१ ॥ For Private And Personal Use Only
SR No.008648
Book TitleSangha Kartvyadi Praja Samaja Kartavya Granth
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1924
Total Pages184
LanguageSanskrit
ClassificationBook_Devnagari, Ethics, & Religion
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy