SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ८६ ) संधैक्ये वर्द्धते धर्मो-भेदेनाऽधर्म उद्भवेत् । अभेदैरैक्य वृद्धिः स्या-दृद्धिर्विद्या बलं मतिः ॥ २५३ ॥ सर्वप्रजासु यत्रैक्यं, तत्रैकोऽस्मि विराडहम् । ऐक्यं सेवस्त्र मत्प्रेम्णा, जेदं हानिकृतं त्यज ॥ २५४ ॥ उच्चनीचौ न वा ज्ञेयौ, नृजातौ लिङ्गभेदतः । आत्मभावं समादाय, निश्चयेनैक्यमाचर ॥ २५५ ॥ न नामरूपेषु विमोहनीयं, संधैकताया इदमस्ति गुह्यम् । रूपाभिधामोहनिवारणं च, ॥ २५६ ॥ सुदर्शने धारय मत्सुशिक्षाम् नामोपाधिभिदं त्यक्त्वा, वियाऽऽत्मानं तु सत्तया । सर्वाऽऽत्मा सत्ता वेको -वेहि व्यापकभावतः २५७ विद्धि सर्वान्नस्तुल्या - नामरूपे न मानय । नामरूपेषु नो खिन्द, खेदं निस्सारयैक्यतः ॥ २५८ ॥ मोहं विस्मृत्य मलीना, एकभावेन मां वह । ऐक्ये धर्मस्त्वनिन्नोऽस्ति, विद्ध्याऽऽत्मनि सुदर्शनं २५९ सर्वाssस्मान श्रमतुल्याः, कश्चिद्भेदो न तत्र हि । आत्मदृष्ट्या वसैक्ये त्वं लभन्तां मनुजाः सुखम् २६० कुरु कर्मैक्यतः सर्व, मन्तर्निष्कामवृत्तिना । संघस्यैक्योपयोगं तु, लोका दुष्टं विधत्त न ॥२६१॥ " For Private And Personal Use Only
SR No.008648
Book TitleSangha Kartvyadi Praja Samaja Kartavya Granth
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1924
Total Pages184
LanguageSanskrit
ClassificationBook_Devnagari, Ethics, & Religion
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy