________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
पीठिका.
दिशतु विरतिलाभानन्तरं पार्श्वसर्पन्नमिविनमिकृपाणोत्सङ्गदृश्याङ्गलक्ष्मीः । त्रिजगदपगतापत्कर्त्तुमात्ताऽन्यरूपद्वय इव भर्गवान् वः सम्पदं नाभिसूनुः
ध्वानेनामृतवर्षिणा श्रवणयोरायोजनं भ्राम्यता, भिन्दाना युगपद्विभिन्नविषयं मोहं हृदि प्राणिनाम् । आधे धर्मकथाविधौ जिनपतेराद्यस्य वाणी नृणां, वृन्दैरुद्यदपूर्व विस्मयर सैराकर्णिता पातु वः
अव्याज्जगन्ति पुरुषोत्तमनाभिसूतेदेवस्य वक्त्रकमलोदरमावसन्त्याः । धौतेवदन्तकिरणप्रकरेण मूर्त्ति -
देव्या गिरामधिपतेः शरदिन्दुगौरी
HAADA
Acharya Shri Kailassagarsuri Gyanmandir
रक्षन्तु स्खलितोपसर्गगलितप्रौढप्रतिज्ञाविधौ, याति स्वाश्रयमर्जितांहसि सुरे निःश्वस्य सञ्चारिताः ।
·
कवीशधनपालेन कृता तिलकमञ्जरी ।
प्रकाशिकाख्यां तट्टीकां कुर्वे सबोधहेतवे ॥ ९ ॥
वाग्देवता कल्पितपद्मविष्टरा, निवर्त्तिताऽज्ञानतमोविताना । कराम्बुजस्थस्फटिकाक्षमाला, विचिन्तनीयाऽस्ति सुचिन्तितप्रदा ॥ ६ ॥ गुरुं गुणज्ञं सुधियां सुसंमतं, तत्त्वार्थरत्नाकरमात्मनिष्ठम् । बुद्धिप्रभाभास्वदशेषतत्त्वं, नमामि सूरीश्वरबुद्धिसागरम् निर्मिता ग्रन्थततिर्विभास्वरा, दीपा यमाना वरिवर्ति लोके । महाकवीशाः स्मृतिगोचरास्ते, भवन्तु लोकोपकृतौ परायणाः ॥ ८ ॥
१ भगो ज्ञानादिसम्पत्तिरस्त्यस्येति भगवान् - तथा च-
भगोऽर्कज्ञानमाहात्म्य - यशोवैराग्यमुक्तिषु । रूपवीर्यप्रयत्नेच्छा-श्रीधर्मैश्वर्ययोनिषु
तत्र योन्यर्कभिन्नार्थोऽत्र भगशब्दो ग्राह्यः ।
For Private And Personal Use Only
॥ ३ ॥
॥ ४ ॥
५१.
॥ ५॥
110 11
॥१॥