________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्याद् भेदभिन्ना नवधर्मापेक्षाकृतोप्यमीषां कथितः प्रभेदः ॥ १७ ॥ ॥ सर्व तथान्वयिद्रव्यं नित्यमन्वयदर्शनात् ॥ अनित्यमेतत्पर्यायै रुत्पादव्ययसंगतैः ॥ १८ ॥ प्रध्वस्तेकलशे शुशोचतनया भौलौसमुत्पादिते॥ पुत्रः प्रीतिमवाप कामपिनृपः शिश्रायमध्यस्थताम् ॥ पूर्वाकारपरिक्षयस्तदपराकारोदयस्तद्वया धारश्चैक इति स्थितंत्रयमतं तथ्य तथा प्रत्ययात्॥१९॥ घटमौलिसुवर्णार्थी नाशोत्पादस्थितिष्वयम् ॥ शोक प्रमोदमाध्यस्थ्यं जनोयाति सहेतुकं ॥२०॥ पयोव्रतो न दध्यत्ति न पयोति दधिवतः॥ अगौरसवतोनेमे तस्मादस्तुत्रयात्मकम् ॥ २१ ॥ उत्पादोनविना व्ययेन नविना ताभ्यांप्रसाध्यास्थितिः संत्येतेहिपरस्परंखलुनिजैः पर्यायभावाश्रितैः ॥ भिन्नास्त्वेकपदार्थगाअपि मिथो भिन्नस्वभावादितः सैवेयंत्रिपदीजिनेशगदिता तस्यास्तुवश्यंजगत्।॥२२॥ द्रव्यपर्यायसंयुक्तं पर्यायाद्रव्यसंगताः ॥ गुणो द्रव्यगतो धर्मः स्वरूपात्रितयंविदुः॥ २३॥ तथोक्तं ।। द्रव्यं पर्यायवियुतं । पर्यायव्यवर्जिताः
For Private And Personal Use Only