SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org प्रतिमालेखसंग्रह. बाईअरघू तथा आत्मश्रेयसे श्रीश्रेयांसनिं का० प्रतिष्ठितं आगमगच्छे श्रीहर्ष तिलकसूरिभिः शुभं भवतु ॥ ३४३. सं० १९९२ वर्षे ला० श्रीमालीसो० देवसीभार्या - वाछूतसपधरभा० चांपू. सु० मांकादिकुटुंबयुतया भगिनीश्रा० आसिनाम्या स्वश्रेयोऽय श्रीकुंथुनाथ का० प्र० तपाश्रीसोमसुंदरसूरिशिष्य श्रीरनशेखरसूरिभिः || ३४४. संवत् १९१६ वर्षे फागुणशुदि ३ खौ उकेशवंशे छाजहडगोत्रे मं० • कालूपु० भयणाभा० नामलदे तयोः पुत्रेण व्य० सिंघाकेन मा० सिंगारदेपु० सादादिपरि० स० श्रेयोऽये श्रीचंद्रप्रभविं का० प्रति० श्रीखरतरश्रीजिनधर्म ( भद्र ) सूरिपट्टे श्रीजिनचंद्रसूरिभिः ॥ कबीरपुरा, श्री अजितनाथ जिनालय. ३४५. सं० १५४२ वर्षे वैशाखशु० १० गुरौ श्रीश्रीमालज्ञा० सा० आसामा० रंगाईसु० सा० अदाकेन भा० इंद्राणीसुत विद्याधरगदाधरबदासीयाप्रमुख कुटुंबयु० श्री अनंतनाथबिंबं का० प्र० श्री वृद्धतपा श्री उदयसागरसूरिभिः गंधार वास्तव्यः ॥ ...... ********* ३४६. सं० १३११ वर्षे चैत्रवदि ७ बुधे श्रीब्रह्माणगच्छे स्वमातुः पाल्हणदेव्याः श्रेयोऽर्थ ..... श्री आदिनाथबिंबं कारितं प्रति०......... • श्रीमह (?ज्ज)कसूरिभिः || ३४७. सं० १४११ वर्षे वैशाखखदि १२ गुरौ श्रीमालज्ञातीय .. देन का० प्र० श्रीशांतिनाथबिंबं ............ S श्री अमररत्नसूरिभिः ॥ Acharya Shri Kailassagarsuri Gyanmandir ********.... ......................... (२) श्रीमुनिसुव्रतस्वामिजिनालय. ३४८. संवत् १९८४ वर्षे वैशाखवदि ४ शुक्रे श्रीश्रीमाल - For Private And Personal Use Only
SR No.008586
Book TitleJain Dhatu Pratima Lekh Part 2
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages281
LanguageGujarati
ClassificationBook_Gujarati & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy