SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भरथ. तृमातृश्रेयसे श्रीसुविधिनायविंबं आगमगच्छे श्रीहेमरत्नसूरिउपदेशेन कारितं प्रतिष्ठितं ॥ श्रीसंखेश्वरपार्श्वनाथजिनालयना लेखो. ३३९. संवत् १९६१ वर्षे ज्येष्ठवदि ५ रवौ श्रीअहमदावादनगरवास्तव्यश्रीश्रीमालज्ञातिवृद्धशाषायां सा० नरपालभार्याश्रा० नामलदेसुतस'० जगाकेन भा० पद्माईसहितेन स्वश्रेयोऽर्थ श्रीधर्मनाथबिंब कारितं प्रतिष्ठितं वृद्धतपापक्षे भट्टा० श्रीधर्मरत्नसूरिभिः ।। ___३४०. संवत् १५५४ वर्षे फागुणशुदि २ शुक्रे श्रीश्रीमालज्ञातीयश्रे० माणिकमा० रूडीसुतवस्तामार्यामणकईनाम्न्या श्रीशीतलनाथपंचतीर्थी कारिता प्र. पिप्पलगच्छे श्रीगुणसागरसूरिप्र० श्रीशांतिमूरिभिः गंधारे ॥ (२) श्रीशान्तिनाथजिनालयना लेखो. ३४१. सं० १६८३ व० फा० ४ शनौ कयरवाडावास्तव्य लाडूआश्रीश्रीमालीज्ञातीयसं० षीमामा० संघाईसुतसं० मेघनाम्ना भा० इंद्राणीसु० ठाकरभा० सहनलदेप्रमुखकुटुंबयुतेन स्वप्रतिष्ठायां स्वश्रेयसे श्रीशांतिनाथस्बिं का० प्र० च तपाग० भ० श्रीहीरविजयसूरिपट्ट भ० श्रीविजयसेनसू० प० भ० श्रीविजयदेवसू० भ० श्रीविजयतिलकसूरिपट्टालंकारभ० श्रीविनयाणंदसूरिभिः । श्रीमहावीरजिनालयना लेखो. ३४२. संवत् १५०८ वर्षे वैशाखवदि ११ रवौ श्रीश्रीमालज्ञातीयठ० हरीआ ठ० मूदा ठ० धरणा तत्सुतः ठ०मांडण तद्भार्या For Private And Personal Use Only
SR No.008586
Book TitleJain Dhatu Pratima Lekh Part 2
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages281
LanguageGujarati
ClassificationBook_Gujarati & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy