SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैनप्रतिमालेखसंग्रह. - - सुतेन सं० भोजाकेन स्वश्रेयसे श्रीविमलनाथचतुर्विशतिपट्टः कारितः प्रतिष्ठितश्च श्रीवृहत्तपापक्षे श्रीरत्नसिंहमूरिपट्टे श्रीउदयवल्लभसूरिभिः ॥ ३३३. संवत् १६२२ वर्षे माहवदि २ बुधे भृगुकच्छवास्तव्य पोरवाडज्ञातीयदो० लालासुत भा० बा० वच्छीसुतदो० कीका भट्टारकश्रीहीरविजयसूरिप्रतिष्ठितं श्रीअनंतनाथवि कारितं ॥ ___ ३३४. संवत् १५५६ वर्षे वैशा० शु० ३ साइषावासिलाडू. आश्रीमालीज्ञातीयश्रे० गदाभा० श्रा० हांसीसुतश्रे० सहिदेभा० गुरीभ्रातृश्रे० भाणाभा० कुतिगदे सु० नाथाकर्मसीधर्मसीप्रमुखसकुटुंब युतेन श्रीसुविधिनाथवित्र का० प्र० श्रीहेमविमलसूरिभिः ॥ __ ३३५. संवत् १५४३ वर्षे वैशाखव० १० शुक्रे श्रीश्रीमालज्ञातीयमं० वीरमभार्या नीवादेसुतधरणभार्याउमादेभ्रातृअगराभार्यागुरी स्वमातृपितृश्रेयोऽर्थ श्रीआदिनाथबि कारापितं प्रतिष्ठितं पूर्णिमापक्षे श्रीकमलप्रभसूरिपट्टे श्रीलक्ष्मीप्रभमूरिभिः ।। ३३६. संवत् १५४ १ वर्षे माहशुदि ५ गुरु श्रीभावडारगच्छे श्रीश्रीमालज्ञा० मं० वयरसी० मं० जीवणभा० कुअरिपु० मं० शिवदासभा०देप्रतिपु० स्वश्रे० श्रीशीतलनाथवि का० श्रीजिनदेवसूरिपट्टे प्रति० श्रीभावदेवसूरिभिः देवाग्रामे ॥ ३३७. संवत् १५७८ वर्षे माघवदि ५ गुरौ श्रीगंधारवास्तव्यव्यव० परबतभा० लषीसुतव्यव० पाईआकेन भा० पूराईप्रमुखकुटुंबयुतेन श्रीसंभवनाथवित्रं श्रीआगमगच्छे शश्रीविवेकरत्नसूरीणामुपदेशेन कारितं प्रतिष्ठितं ॥ ३३८. सं० १५०३ वर्षे माघादि ८ बुधे श्रीश्रीमालश्र० धणपालभार्याफडूसुतभावडेन भार्याचांपू सुतरत्नामालामाईआदियुतेन पि For Private And Personal Use Only
SR No.008586
Book TitleJain Dhatu Pratima Lekh Part 2
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages281
LanguageGujarati
ClassificationBook_Gujarati & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy