SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भरच. अकू सु० अचिंतराजादिकुटुंबयुतेन स्वश्रेयसे श्रीनमिनाथवि का० प्र० तपागच्छनायकश्रीहेमविमलमूरिभिः ॥ ३२८. संवत् १४८८ वर्षे ज्ये० शु० ५ श्रीप्राग्वाटज्ञातीयपरी० कडूआभार्यारूपिणिसुतपरी० सिवाकेन निजमातुः श्रेयसे श्रीशीतलनाथविबं पंचतीर्थी कारापिता प्रतिष्ठिता श्रीतपागच्छाधिराजश्रीसोमसुंदरसरिभिः शुभं ॥ ३२९. संवत् १५८४ वर्षे चैत्रवदि ९ सोमे आमलेश्वरवास्तव्य ला. श्रीमाल० ज्ञा० श्रीजिनधर्मनिष्ठिकश्रे० सदाभा० नाथीपुत्रश्रे० निणदासभा० पूतलिनाम्न्या भ्रा० श्रे० डूंगरश्रेष्ठिवर्द्धमान श्रे० हेमादियुतेन पुत्रभूपामंगासहितेन स्वश्रेयोऽयं श्रीमुनिसुव्रतचतु० का० प्र० तपागच्छे श्रीश्रीश्रीसौभाग्यहर्षसूरिभिः ॥ ३३०. स्वस्तिश्री संवत् १५४ ४ वर्षे वैशाखशुदि ६ गुरौ श्रीगंधारमंदिरवास्तन्यश्रीडूंबडजातीयव्य० नरपालभा० पची तत्पुत्र व्य० वजेसींभा० वरणू तत्पुत्रसं० नाकरकेन भार्या डाहीसुत सं० हरपतिभा० रत्नादे सं० सहिसाभा० सहनलदे सं० श्रीपतिप्रमुखपुत्रपौत्रादिसमस्तकुटुंबसहितेन श्रीसंभवनाथचतुर्विशतिजिनपट्टः कारितः प्रतिष्ठितः श्रीवृद्धतपापक्षे भ० श्रीविजयरत्नसूरिपट्टालंकारभ० श्रीधर्मरत्नसूरिभिः श्रीरस्तु सदा पूजकस्य ॥ ३३१. संवत् १९०९ वर्षे वैशाखवदि ५ शनौ प्राग्वाटज्ञातीय ठक्कुरकमलसीभार्या कमलादे सुतठकुर हरिजनभार्या रंगाईप्रमुखकुटुंबयुतेन मातृपितृश्रेयसे स्वश्रेयसे च श्रीआगमगच्छे श्रीदेवरत्नसूरीणामुपदेशेन श्रीकुंथुनाथचतुर्विशतिपट्टः कारितः प्रतिष्ठितश्च भृगुकच्छवास्तव्येन ॥ ३३२. सं० १५२१ वर्षे वैशाखशुदि १० रवौ गंधारवासि श्रीश्रीमालज्ञातिसं० कुंपाभार्या सरसई सुतसं० शिवाभार्या माणिक्यदे For Private And Personal Use Only
SR No.008586
Book TitleJain Dhatu Pratima Lekh Part 2
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages281
LanguageGujarati
ClassificationBook_Gujarati & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy