SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैनप्रतिमालेखसंग्रह MARAAAAAAAAmain - भ० गोत्रे भं० रूपाभा० रूपलदेपुत्र नगूभार्या नागलदेपु० मेवराजभा० महिमादेपुत्रप्सा० जिनदास तद्माता वीरदासेन पुत्रजीवराजादिसपरिकरण कारितं श्रीविमलनाथबिवं प्रतिष्ठितं श्रीवृहत्खरतरगच्छे श्रीजिनमाणिक्यसूरिपट्टालंकारसारपंचनदीसाधकश्रीअकबरपातिसाहिप्रतिबोधकसर्वत्राषाढाष्टाहिकामारिप्रवर्तकसाहिदत्तयुगप्रधानपदधारकयुगप्र० श्रीजिनचंद्रसूरिभिः आचार्यश्रीजिनसिंहसूरिसपरिकरैः लिखितं वा० श्रीसुंदरगणिना ॥ ३२३. संवत् १४८९ वर्षे वैशाखशुदि ३ बुधे श्रीहुंबडज्ञातीयमहं० सूराभार्या बा० सोमलदेपुत्रमहं० वणसीपत्नीबा० शाणीपु० सं० वीरधवलभार्याबाईचापू युतेन स्वकुटुंबश्रेयसे श्रीअजितनाथबिंब कारापितं प्रतिष्ठितं श्रीज्ञानकलससूरिभिः शुभं भवतु ।। ३२४. सं० १५२६ आ० सु० ८ शुक्रे गंधारवासिश्रीमालज्ञातीयठ० शिवाभा० धारूपुत्रठ० हावाकेन भा० इडीप्रमुखकुटुंबयुतेन निजश्रेयसे श्रीअभिनंदनवि का० प्र० श्रीजयचंद्रसूरिभिः पूर्णिमापक्षे ॥ ३२५. संवत् १५१२ वर्षे फागुणशुदि ८ शनौ श्रीहूंबडज्ञाति ऊतरेसरगोने म० वणसिंहभार्या धारू तयोः सुतसं० देवराजेन स्वकुटुंबसहितेन मातृपितृश्रेयोऽर्थ श्रीविमलनाथवि कारितं श्रीवृहत्तपापक्षे श्रीविजयधर्मसूरिभिः प्रतिष्ठित ॥ ३२६. सं० १६०८ वर्षे वैशाखशुदि ३ दिने जंहरवारवासि प्राग्वाटज्ञातीयसा० घेताभा० घेतलदेसुतसा० क्यनामा० जस्तूसुत हरपतिना स्वश्रेयोऽर्थं श्रीअभिनंदनवि कारितं प्रति० तपाश्रीरत्नशेखरसूरिभिः ॥ __ ३२७. सं० १५५५ वर्षे वै० शु० ३ आमलेसरवासि लाडूआश्रीमालीज्ञा० श्रे० गजामा० बकसुतश्रे० चांपाकेन भा० For Private And Personal Use Only
SR No.008586
Book TitleJain Dhatu Pratima Lekh Part 2
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages281
LanguageGujarati
ClassificationBook_Gujarati & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy