SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ज्ञातीयता० वालाभा० वल्हादेपुत्रसा० जावडभार्यालाडीसुतधनराजनिजकुटुंब आत्मश्रेयसे श्रीश्रीश्रीआदिनाथबिंब कारितं प्रतिष्ठितं आगमगच्छेः भट्टारकश्रीशिवकुमारसूरिभिः वटपद्रनगरे ॥ ३४९. सं० १५३३ वर्षे पौषशुदि १५ सोमे सिद्धपुरे भाव साल्हाभा० साकुंसु० वलाकेन भा० अमकूसु० रत्नादियुतेन स्वश्रेयसे श्रीशीतलनाथवि कारितं प्र० श्रीवृद्धतपापक्षे श्रीज्ञानसागरसूरिपट्टे श्रीउदयसागरसूरिभिः ॥ ३५०. सं० १५२४ वर्षे वै० शु० ३ विद्यापुरवासिश्रीश्रीमालज्ञा० म० लषमीधरभा० मांगूपुत्रकडूभार्यावीजूनाम्न्या स्वश्रेयोऽर्थ श्रीशंभवनाथबिंब कारितं प्रतिष्ठितं..................[द्विवंदनीक ]गच्छे श्री...............सूरिभिः ॥ ३६१. संवत् १६१५ वर्षे पौषवदि ६ शुक्रे श्रीगंधारवास्तव्य श्रीश्रीमालीज्ञातीयसाहपासवीरभार्यापूतलिसुतसा० वर्द्धमानभार्या विमलादेसुतसा० लहजीनाम्ना स्वश्रेयोऽर्थ श्रीविमलनाथविवं कारापितं श्रीतपागच्छे श्रीविजयदानमूरिभिः प्रतिष्ठितं ॥ __ ३५२. संवत् १९४७ वर्षे मा० शु० १३ रखौ गंधारवासिसं० माईयाभार्यामाणिकदेसुतसं० भोजाभा० सं० हीरूनाम्न्या निजश्रेयसे श्रीशांतिनाथबिंब का० प्रति० तपाश्रीलक्ष्मीसागरसूरिपट्टे श्रीसुमतिसाधुसूरिभिः ॥ ३५३. संवत् १५०६ वर्षे वैशाखशुदि ६ सोमवारे पटर- . काय(?)गच्छे उपकेशज्ञातीयवुहरागोत्रे देमाभा० दिल्हादे. ...श्रीशांतिनाथबिंबं कारितं प्र० श्रीयशोभद्रसूरिसंताने प्रति० श्रीशांतिसूरिभिः ॥ ३५४, संवत् १५९५ वर्षे माहशुदि .१.२ शुक्रे श्रीनाग्वंशे दरहाद........... For Private And Personal Use Only
SR No.008586
Book TitleJain Dhatu Pratima Lekh Part 2
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages281
LanguageGujarati
ClassificationBook_Gujarati & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy