SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भरुच. श्रीवंतयुतेन श्रीवासुपूज्यबिंबं निजपितृश्रेयोऽर्थं श्री पूर्णिमापक्षे श्रीसुमतिरत्नसूरीणामुपदेशेन का० प्र० श्रीखंभायतवास्तव्यः ॥ श्री पाश्वनाथ जिनालयना लेखो. ३०६. संवत् १५५६ वर्षे वैशाखशुदि ४ दिने आम्रद्रवास्तव्य लाडू आश्रीमालीज्ञातीयश्रे० लावडीभा० रामति सुतमूराभार्या कस्तुरी कुटुंब तेन श्रीकुंथुनाथबिंबं कारितं प्रतिष्ठितं श्री हेमविमलसूरिभिः || ३०७ संवत् १९०३ माघवदि २ शुक्रे ओसवालज्ञातीय व्य० सहसा सुतहरपतिभार्या रत्नाई तया स्वश्रेयसे श्रीसुमतिनाथबिंबं कारितं श्रीवृहत्तपोगणे श्रीरत्नसिंहसूरिभिः प्रतिष्ठितं शुभं | ३०८. सं० १५३३ वर्षे मात्रशुदि ५ खौ प्राग्वाटज्ञा० व्य० पेथड संताने व्य ० हराजसु ० व्य० गुणी आभार्या लाली सु० व्य० भूपतिवस्तादेपालाः चतुर्थः सहजपालस्तद्भार्या देमतिस्तया 'स्वश्रेयसे भर्तृश्रे० श्रीसंभवनाथविंवं आगमगच्छे श्रीश्रीदेवरत्नसूरीणामुपदेशेन कारितं प्रतिष्ठितं च ॥ ३०९. सं० १५२९ वर्षे आसाढशुदि २ सोमे प्राग्वाटज्ञातीय सं० लपा (खा) तृसं० गुणिआसुतवीराभार्या नाथी देवरसं० कालूकेन स्वश्रेयसे श्रीश्रीश्रीमुनिसुव्रतस्वामिर्विवं कारापितं प्रतिष्ठितं च श्रीतपागच्छाधिराजश्रीलक्ष्मीसागरसूरिभिः श्रीगंधार मंदिरे | ३१०. संवत् १६१५ वर्षे पौषवदि ६ शुक्रे श्रीजंबूसर वास्तव्य सा० सिंहसवीरसुतसा० बच्छराजनाम्ना श्रीसंभवनाथ श्रीविजयदानसूरिभिः प्रतिष्ठितं ॥ कारापितं ३११.० ११६१ वर्षे फा० शु० १३ दिने पितृ ० For Private And Personal Use Only
SR No.008586
Book TitleJain Dhatu Pratima Lekh Part 2
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages281
LanguageGujarati
ClassificationBook_Gujarati & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy