SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैनप्रतिमालेखसंग्रह human मातृकील्डश्रेयसे सु० पासडेन श्रीपार्श्वनाथ[बिंबं] कारित प्र० श्रीब्रह्माणगच्छे श्रीबुद्धिसागरसूरिभिः ॥ ३००. सं० १४०५ वर्षे वैशाखशुदि ७ सोमे श्रीश्रीमालज्ञातीयपितृकेल्हा मातृकाराबारदे....श्रेयसे सुत............न श्रीपार्धनाथबिंब कारितं प्रतिष्ठितं श्रीभावचंद्रसूरीणामुपदेशेन ॥ ३०१. सं० १५०५ वर्षे माघशुदि १० सोमे श्रीश्रीमा० ज्ञा० श्रे० लाषा (खा) भा० लषमादेसु० सीहाकेन भ्रातृसारंगनिमित्त आत्मश्रेयसे श्रीकुंथुनाथबिंबं कारापितं प्रतिष्ठितं पिप्पलगच्छे श्रीविजयदेवसूरिभिः ।। ३०२. सं० १५५९ फागुणशुदि ७ दिने श्रीश्रीमालीज्ञातीय साहमाणिकभा० अपूरवपु० भाइआकेन स्वमातृपित्रोः श्रेयसे श्रीसंभवनाथबिंब कारितं तलाझीआश्रीशांतिसूरिभिः प्रतिष्ठितं ॥ ३०३. संवत् ११२५ वर्षे वैशाखवदि १० शनौ प्राग्वाटज्ञातिश्रे० नाथाभा० खेतूपुत्रजूठाकेन भा० लाडीभ्रातृशाणावासण माइआप्रमुखकुटुंबयुतेन स्वश्रेयसे श्रीधर्मनाथसिंबं का० प्र० तपागच्छे श्रीलक्ष्मीसागरसूरिभिः ॥ ३०४. संवत् १४४५ वर्षे फागुणवदि ११ रवौ श्रीश्रीमालज्ञातीयपितृकेलूमातृपाईआबाईश्रीलाल्हणदेसुतमापापुत्र तत्सुतैः श्रीसंभवनाथचतुर्विंशतिपट्टः कारितः श्रीवरा(ब्रह्मा)णगच्छे प्रति० श्रीवि. मलमुरिभिः ॥ श्रीशान्तिनाथजिनालयना लेखो. ३०५. सं० १६७६ वर्षे श्रीश्रीमालज्ञातीयलधुशाखीयसा० पासासुतवीरपालमा० अमरी तत्पुत्रसा० सागरेण भा० जाकुपुत्र For Private And Personal Use Only
SR No.008586
Book TitleJain Dhatu Pratima Lekh Part 2
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages281
LanguageGujarati
ClassificationBook_Gujarati & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy