SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir AAAAAVRAVAN.AAAAAAA प्र० कु० युतया स्वश्रेयसे श्रीआदिनाथविबं का० प्र० तपाश्रीसोमसुंदरसूरिसंताने श्रीलक्ष्मीसागरसूरिभिः सुरत्राणपुरवास्तव्यः ।। २९४. सं० १५७८ वर्षे माघवदि ५ गुरौ गंधारवास्तव्य प्राग्वाटज्ञातिव्य० डूंगरसुतव्य० कान्हाकेन भा० पोषीमेलादेसुतवस्तुपालादियुतेन धर्मनाथचतुर्मुखबिंब आगमगच्छे श्रीविवेकरत्नसूरीणामुपदेशान्मेलादेप्रमोदार्थ कारितं प्रतिष्ठितं ॥ २९५. सं० १४८९ वर्षे लाडूआश्रीमालज्ञा० श्रे० खीमसी भा० राणी सु० श्रे० आमा सूदा....ना कालाभगिनी श्रा० लाहूनाम्न्या निजश्रेयसे मुलनायकश्रीशांतिनाथयुतश्चतुर्विंशतिजिनपट्टः का० प्रति० श्रीसूरिभिः ॥ २९६. सं० १४[८]९ वर्षे लाडूआश्रीमालज्ञातीयश्रे० देपा भा० फाकीसुतया बोआवास्तव्यश्रे० वइनाभा० वनीसु० डूंगरभार्यया श्रीलालू(हू)नाम्न्या निनबांधवश्रेयसे मूलनायकश्रीशांतिनाथयुतश्चतुर्विशतिपट्टः का० प्र० श्रीसूरिभिः ॥ २९७. संवत् १५२५ वर्षे फागुणवदि १२ हींगडगोत्रे सा० कोल्हा भा० कमलश्रीपु० सं० बालाभार्या पुन्नीपु० रूपा खेमा हेमा पु० नासिंह भा० केलू पु० जइतायुतेन श्रीवासुपूज्यवि कारितं उपकेशगच्छे प्र० श्रीकक्कसूरिभिः ।। श्रीअनन्तनाथ जिनालयना लेखो. २९८. सं० ११(२)८५ वैशाखवदि ६ श्रीब्रह्माणगच्छे श्रीयशोभद्रसूरिषु लक्ष्मीधरपद्मीश्रेयसे ठ० श्रीकुमारेण चतुर्विंशतिप्रतिमा कारिता ॥ २९९. सं० १३८६ माघवदि २ श्रीश्रीमालज्ञातीयपितृवस्ता For Private And Personal Use Only
SR No.008586
Book TitleJain Dhatu Pratima Lekh Part 2
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages281
LanguageGujarati
ClassificationBook_Gujarati & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy