SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैनप्रतिमालेखसंग्रह. महणाभार्या मातामाल्हणदेवीश्रेयसे पुत्रपाल्हाकेन श्रीशांतिनाथबिंब कारितं प्रतिष्ठितं श्रीपद्मप्रभसूरिशिष्यश्रीगुणाकरसूरिभिः ॥ ३१२. सं० १५२४ वर्षे वैशाखशुदि ६ गुरौ उपकेशज्ञातीय सो० धनाभा० कीरहणदे पु० सो० नरपाल भा० नामलदे पु० सो० रत्नपालभा० मेलादे भ्रातृकुंरपाल भा० धनाई आत्मपुण्याथै श्रीश्रीकुंथुनाथर्विवं का० प्र० चैत्रगच्छे श्रीरामचंद्रसूरिभिः शुभं भवतु ॥ ३१३. सं० १९३२ वर्षे वैशाखशु० १० सोमे उकेशवंशे श्रेष्ठिगोत्रे से० भीमसीपुत्रसेठिपाल्हापुत्रसेठिकर्मसीपु० से० वीकमपु० से० श्रीरंगना भार्या कीकी हंसाई पु० जागा अमरसी विजइसी परिवारसहितेन स्वपुण्यार्थ श्रीकुंथुनाथचतुर्विंशतिजिनपट्टः कारितः प्रति० श्रीखरतरगच्छे श्रीजिनसुंदरसूरिपट्टे श्रीजिनहर्षसूरिभिः श्रीस्तंभतीर्थवास्तव्यः ॥ ३१४. संवत् १५१५ वर्षे फागुणशुदि ९ रखौ प्राग्वाटज्ञातीयमं० मोषाभा० माणिकदेसुतभीम भार्याचंगाईसहितेन आत्मश्रेयसे श्रीकुंथुनाथबिंब कारापितं प्रतिष्ठितं वृद्धतपापक्षे भ० श्रीजिनरत्नसूरिभिः श्रीपत्तनवास्तव्यः ।। ३१५. सं० १५०८ वर्षे चैत्रशुदि १३ रवौ प्राग्वाटज्ञातीय मं० देवाभा० देवलदेसु० आसाभा० कर्माईसु० मं० जूठा शाणाकेन श्रीचंद्रप्रभस्वामिबिंब कारापितं प्रतिष्ठितं श्रीआगमगच्छे भ० श्रीसिंहदत्तसूरीणामुपदेशेन विधिना श्राद्धैः श्रीरस्तु ॥ ३१६. संवत् १५६(४)७ वर्षे माघशु० १३ रवौ श्रीमंडप श्रीमालज्ञातीयसं० उदा भा० हर्षु० सं० पीमामा० पूंजीपु० सं० जगसी भा० माकु० सं० गेल्हाभा० सापांपु०. मेघाभा० शाणी लघुभ्रातृसं०. राज....भा० सांगूपु० . सं० जावडभा० धनाई जीवादे For Private And Personal Use Only
SR No.008586
Book TitleJain Dhatu Pratima Lekh Part 2
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages281
LanguageGujarati
ClassificationBook_Gujarati & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy