SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पडोदरा. लंगच्छेश्वरश्रीभावसागरसूरीणामुपदेशेन श्रीपार्श्वनाथर्विबं कारितं प्रतिष्ठितं श्रीसंघेन श्रीकोटडादुर्गे ॥ __ १९२. सं० १४८६ वर्षे वैशाखशुदि १० बुधे प्राग्वाटज्ञातीयश्रे० लूणाभार्याकामलदेसुतखीमसी भा० देऊयुतेन श्रीमुनिसुव्रतबिंचं का० प्रति० तपागच्छे श्रीसोमसुंदरसूरिभिः । सत् आसापोपटवा ॥ - १९३. संवत् १५८७ वर्षे पोषवदि ६ रवौ श्रीश्रीमालज्ञातीय श्रीजना भा० रूपाई पु० लखा भा० जीवादे स्वश्रेयसे श्रीवासुपूज्यविव कारितं प्रतिष्ठितं श्रीआगमगच्छे श्रीसंघदत्तसूरि तत्पट्टे श्रीशिवकुमारसूरिभिः गोधरौ ॥ १९४. सं० १५१९ वर्षे वै० ११ भृगुरेवत्यां झंटोडावासि प्राग्वाटज्ञातीय को० भीलाभार्या दूसीसुत लुभाकेन भार्यामरगदि भ्रातृकडुआराजादिकुटुंबयुतेन स्वश्रेयोऽथ श्रीशांतिनाथबिंबं का० प्र० तपाश्रीरत्नशेखरसूरिपट्टे श्रीलक्ष्मीसागरसूरिभिः । पं० पुण्यनंदनगणीनामुपदेशेन ॥ १९५. संवत् १५७६ वर्षे महाशुदि ९ शनौ श्रीश्रीमालज्ञातीयम० सुरा भा० राणीसुतजीवाकेन भा० जीवादे सुत ठाकरजीवा भ्रात्रि(त)नाकर मातृपितृश्रेयोऽर्थ आत्मश्रेयसे श्रीचंद्रप्रभस्वामिबिंब कारापित श्रीआगमगच्छे श्रीमुनिरत्नसूरिपट्टे श्रीआणंदरत्नसूरिभिः प्रतिष्ठितं चिरं जीयात् यामलिवास्तव्यः श्रीरस्तु ॥ १९६. सं० १४९६ वर्षे पोषशुदि ११ रवौ श्रीश्रीमालज्ञा. तीयमं० साभा भा० सुहवदे सुतठाकुरमहेन भ्रातृबालादियुतेन पितृव्यश्रेयोऽर्थ श्रीसुपार्श्वबिंब कारितं प्र० तपाश्रीजयचंद्रसूरिभिः ॥ १९७. सं० १५४८ ज्येष्ठवदि ६ शुक्ने श्रीमालसंधे उ. श्रीजिनचंद्रतट.......................शीतपरलाडनातीय साहाणांचंगी। सं० वीका भा० राजू सं० का............. ...............lt For Private And Personal Use Only
SR No.008586
Book TitleJain Dhatu Pratima Lekh Part 2
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages281
LanguageGujarati
ClassificationBook_Gujarati & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy