SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org जेनप्रतिमालेखसंग्रह. १९८. सं० १९०९ वर्षे माहाशुदि २ गुरौ श्रीब्रह्माणगच्छे श्रीश्रीमा० व० लाखासुतगोधाभा० मेलूसुतचांपाई, चावापाभा० मेवू स्वभर्तृश्रेयोऽर्थं श्रीपार्श्वनाथर्विवं कारितं प्रतिष्ठितं श्रीपजूनसूरिभिः ॥ Acharya Shri Kailassagarsuri Gyanmandir 0000 ************* १९९. सं० १५१७ वर्षे माघशुदि १० बुधे श्रीश्रीमालज्ञा० नालाभा० मारहणदेसु० गुणीउभा०.. ......... न पित्रोः निमित्तं आत्मश्रेयसे श्रीकुंथुनाथवित्रं का० प्र० चैत्रगच्छे धारणपद्रीयभ० श्रीलक्ष्मीदेवसूरिभिः स्याप्राग्रामे || २००. संवत् १९२५ वर्षे मात्रशुदि ७ गुरौ श्रीश्रीमालज्ञातीय फडीआ ठ० दूचामा० अर्धसुतकान्हाकेन भा० बकी सुतसिंहराजयुतेन पितृमातृश्रेयसे श्रीनमिनाथमुख्यपंचतीर्थी का० प्र० पिप्पलगच्छे भ० श्रीगुणरत्नसूरिपट्टे श्रीगुणसागरसूरिभिः श्रीगंधारवास्तव्यः ॥ ३३ २०१. सं० १११२ ऊकेश सा० लींवाभा० लीलादे सुत राजाकेन भा० राजलदेव्यादियुतेन स्वपितृग्यलाखाश्रेयसे श्री ५ सुमति - नाथविं का० प्र० तपाश्रीसोमसुंदर सूरिशिष्य श्रीरत्नशेखरसूरि श्री उदययनंदिसूरिभिः सिद्धपुरे ॥ $1000068 २०२. संवत् १५३३ वर्षे पोक्त्रादि १० गुरौ ओसवालज्ञातीयत्र फणागोत्रे व नरसिंहमा० नयणादे पृ० देवा व० श्रीपा लभा० सिरीयादे पु० श्रीवत्सयुतेन व० श्रीपालेन आत्मश्रेयसे श्रीअरनाथवित्रं कारितं प्र० उ० ककुदा० श्रीदेवगुप्तसूरिभिः | २०२. संवत् १९०९ ज्येष्ठादि ९ शुक्रे श्रीकोरंटगच्छे श्रीनन्नाचार्य संताने ओ० वंशे सौगंधिकठाकुरवाछामार्या श्रेयसे दौहित्रिकमाणिकेन श्रीवासुपूज्यर्वित्रं का० प्रति० सावदेवसूरिभिः ॥ २०४. सं० १३१२ वर्षे ज्ये० सु० १३ श्रीकोरण्टकीय.... . नन्नाचार्य संताने श्रीभावदेव भा० सालूणि पु० पासडेन 5 For Private And Personal Use Only
SR No.008586
Book TitleJain Dhatu Pratima Lekh Part 2
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages281
LanguageGujarati
ClassificationBook_Gujarati & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy