SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org जैन प्रतिमालेख संग्रह. L ठ० कुझा भा० भोली सु० उ० महिराजभा० मल्हाईनाम्न्या स्वभर्तृ ठ० महिराज श्रेयसे श्रीवासुपूज्य बिंबं का० प्र० श्रीवृहत्तपापक्षे श्री ज्ञानसागरसूरिभिः || १८६. संवत् १५२२ वर्षे माघवदि १ गुरौ श्रीश्रीवंशे श्रे० अर्जुनभार्या अहवदे पुत्र श्र० पाताभार्या अरघुपुत्रश्रे० कालाकेन भार्याभाव देसहितेन स्वश्रेयसे श्रीश्री अंचलगच्छाधिराजश्रीजयकेसरिसूरीणामुपदेशेन श्रीशीतलनाथचित्रं कारितं प्रतिष्ठितं श्रीसंघेन । जंबूनगरे ॥ १८७. सं० १३७१ मात्रशु० ९ ****..*.***... Acharya Shri Kailassagarsuri Gyanmandir श्री आदिनाथबिं का ० श्रीप्रभसेनसूरिभिः || .... १८८. सं० १२१० वर्षे फागुणव० २ बुधे वा० ओ ० ज्ञा० श्रे० गन्हा भा० गाहू० सु० पानाकेन श्रीमहावीर बिंबं का ० प्र० श्रीआमदेवसूरिभिः ॥ सुलतानपुरा, श्रीचन्द्रप्रभजिनालयना लेखो. १८९. संवत् १३३२ ज्येष्ठशुदि १३ श्रीकोरेहकीयराज्ये श्रीलज्जाचार्य संताने श्री सावदेवभार्या सालूणि पुत्रणसाडेन स्वमातृः श्रेयसे श्रीशांतिनाथविवं कारापितं प्र० श्रीसर्वदेवसूरिभिः || १९०. सं० १५५४ वर्षे फा० सु० २ गु० प्रा० सा० पता मुता सा० सहिसाकेन श्री आदिनाथबिंबं का० प्र० श्रीउदयसागरसूरिभिः ॥ For Private And Personal Use Only १९१. संवत् १९६७ वर्षे पोषवदि ६ गुरौ देवानंदशाखायां ओएसवंशे मं० सोगा भा० खीमीपुत्र महं भापरसुश्रावकेण भा० चांदू पु० हमीर कीका प्रमुख कुटुंबसहितेन स्वश्रेयोऽर्थं श्रीअंच
SR No.008586
Book TitleJain Dhatu Pratima Lekh Part 2
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages281
LanguageGujarati
ClassificationBook_Gujarati & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy