SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir घडोदरा. १७९. सं० १४८० वर्षे ज्ये० शु० ५ प्राग्वाटवंशे सा० सहना भा० जाणीसु० चांपाकेन भा० चांपलदे सु० ऊधरणयुतेन श्रीचंद्रप्रभबिंबं का० तपागच्छनायकश्रीसोमसुंदरसूरिभिः ॥ १८०. सं० १५१० वर्षे चैत्रवदि ४ तिथौ शनौ लोढागोत्रे जेठूपौत्र कर्मसीपुत्रेण सा० भोलाकेन मातृकमसिरिनिमित्तं का० श्रीशीतलनाथबिंवं प्र० तपाभ० श्रीहेमहंससूरिभिः ॥ १८१. सं० १९८७ वर्षे फाल्गुणव० ३ बुधवारे ओसवाल ज्ञा० षाटडागोत्रे सा० चंउध्र भा० लीलादे पु० आल्हा कूपा हरपाल लषादिभिः आत्मश्रेयोऽर्थ मातृपित्रोः पुण्यार्थ श्रीवासुपूज्यबिंबं का० श्रीधर्मघोषगच्छे भ० श्रीविजयचंद्रसूरिपट्टे भ० श्रीसाधुरत्नसूरिभिः ॥ १८२. सं० १४० १ वै० व० ३ बुधे प्रा० ज्ञा० श्रे० आंबड मा० आल्हणदे पु० जडासहितपित्रोः तथा मातृनरमदिश्रेयोऽर्थ श्रीपार्श्वनाथविब हंसाकयु० श्रीमाणिक्यसूरीणामुपदेशेन का० प्र० फतेहपुरा, श्रीपार्श्वनाथजिनालयना लेखो. १८३. सं० १५०७ मार्गशु० २ मालबिडवास्तव्यः ओसवालज्ञातीयश्रे० जूठिल भा० माकू सुत श्रे० सिवरान भा० मूजी पुत्रसाधाकेन भा० अमरीश्रेयसे श्रीआदिनाथपंचतीर्थी कारिता प्रति श्रीसुविहितसूरिभिः । पं० शीहा ॥ . १८४. संवत् १३८७ वर्षे ज्येष्ठशुदि ५ शुक्रे श्रीश्रीमाल. ज्ञातीयपितृश्रे० वस्ता मातृधणदेविश्रेयोऽर्थ श्रीपार्श्वनाथपंचतीर्थी ठ० सीहडेन श्रीपूर्णिमापक्षे गुरुश्रीकमलप्रभसूरिउपदेशात् कारिता श्रीरिदिर्वृद्धिर्भवतु ॥ १८५. सं० १५३१ वर्षे श्रीश्रीमालज्ञा० बोरसिद्धिवास्तव्यः For Private And Personal Use Only
SR No.008586
Book TitleJain Dhatu Pratima Lekh Part 2
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages281
LanguageGujarati
ClassificationBook_Gujarati & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy