SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir घडोदरा. - लखरानादिकुटुंबयुतेन स्वश्रेयोऽथ श्रीपद्मप्रभवि का० प्र० वडगच्छे श्रीपूर्णचंद्रसूरिभिः ॥ १५५. सं० १५११ ज्येष्ठवदि १३ प्राग्वाटज्ञातीयश्रे० देदा भा० रयणीसुत वडआ भा० चाईनाम्न्या स्वभ्रातृनावडश्रेयसे श्रीपार्श्वनाथवि कारितं प्र० तपाश्रीसोमसुंदरसूरिपट्टे श्रीश्रीरत्नशेखरसूरिभिः ॥ १५६. सं० १५३७ वर्षे माहशुदि ५ शुक्र हूंबडज्ञातीय बुधगोत्रे श्रे० कूपा भा० रांकु सु० नरसिंगेन भा० नयणादेसु० शाणा सहितेन श्रीसुमतिनाथबिंब का० प्र० श्रीसिंघदत्तसूरिभिः ॥ १५७. संवत् १५६४ वर्षे वैशाखवदि १२ बुधे श्रीश्रीवंशे सा० सिंहदत्त भा० मापुत्र सा० देवासुश्रावकेण भा० लखाईपुत्र हरिचंदप्रमुखकुटुंबसहितेन निजश्रेयोऽर्थ श्रीविधिपक्षगच्छे श्रीसद्गुरूणामुपदेशेन श्री.शीतलनाथबिंब का० प्र० श्रीसंघेन । श्रीचंपकपुरे ॥ १५८. सं० १५२३ वर्षे महाशुदि ६ रवौ श्रीश्रीमालज्ञातीय दो० गिरूआ भा० धर्मणि सु० भीमाकेन भार्याभर्मा देयुतेन आत्मश्रेयोऽर्थ श्रीमुनिसुव्रतबिंब कारापितं प्र० श्रीपू० प्र० श्रीगुणसुंदरसूरीणामुपदेशेन विधिना वा० ज्ञानकलसः (शैः ) ।। १५९. सं० १५५१ वर्षे वैशाखशुदि १३ गुरु श्रीश्रीमालज्ञातीयमहालक्ष्मीमूर्तिः कारापिता ॥ घडीआलीपोल, श्रीकुंथुनाथजिनालयना लेखो. १६०. संवत् १५१९ वर्षे माहवदि ९ शनौ श्रीश्रीमालज्ञा० श्रे० धर्मा भा० सबक सुत हेमा राणा हेमा मा० श्रीसू राणा भा० देपू हे० सु० करमसी भा० मानू हेमाराणाभ्यां स्वकुटुंबयुतेन स्व. For Private And Personal Use Only
SR No.008586
Book TitleJain Dhatu Pratima Lekh Part 2
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages281
LanguageGujarati
ClassificationBook_Gujarati & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy