SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैनप्रतिमालेखसंग्रह Ammons जानीशेरी, श्रीआदीश्वरजिनालयना लेखो. १४९. सं० १५२१ वर्षे ज्येष्ठशुदि ४ मंडपदुगें प्रारबाट मं० कडूआ भा० कर्मा देसुत मं० माधव भा० फदू सुत संग्रामेण मा० पदमाईपुत्रसायररयणायरादिकुटुंचयुतेन स्वश्रेयसे श्रीसुमतिनाथर्वि का० प्र० तपागच्छे श्रीलक्ष्मीसागरमूरिभिः ।। १५०. सं० १३८६ वर्षे माधवदि २ सोमे श्रीप्राग्वाटज्ञातीयति मं० लूणाश्रेयोऽर्थ सुतनागधनपालाभ्यां श्रीशांतिनाथवि कारितं प्रतिष्ठितं श्रीचैत्रगच्छे श्रीपद्मदेवमूरिपट्टे श्रीमानदेवसूरिमिः ।। १५१. सं० १५३२ वैशाखशु० ३ प्रा० श्रे० कडूआ भा० घापु० हरपालेन भा० हीरादेपु० जीवा जेंसिंगादि० युतेने स्वश्रे. योऽर्थे श्रीआदिनाथर्बिब का० प्रतिष्ठितं तपाश्रीलक्ष्मीसागरसूरिभिः । खानपुरग्राम ॥ १५२. सं० १५२४ व० वै० शु० ३ सोमे आसापल्लीय श्रीश्रीमालज्ञातीयसा० कर्मणमा० कर्मा देसुतसारंगेन मा० ५ भा० चाई पुं० रत्नपाल वस्ता डामर महिपति स्वकुटुंबयुतेन श्रेयोऽर्थे श्री शीतलनाथबिंब का० प्र० श्रीवृद्धतपापक्षे श्रीज्ञानसागरसूरिभिः ॥ १५३. संवत् १५२८ आषापुरहि (ढादि) द्वीप.श्रीमालज्ञातीय ठ० मेघाभा० माकसुत ठ० वरसिंग भा० रहीपुत्र ठ० ओघाकेन स्वश्रेयसे भर्तः ठ० हेमालघुभ्रातृमाणिकयुतेन श्रीआदिनाथविब कारितं श्रीलक्ष्मीदेवसूरि[भिः] प्रतिष्ठितं । चैत्रगच्छे धारणपद्रीय ॥ १५४. सं० १५१० वर्षे श्रीश्रीमालज्ञातीयश्रे० भीमसी मा हरखूसुत आल्हाकेन भा० कउतिगदे सुत सहिसा शिवदास For Private And Personal Use Only
SR No.008586
Book TitleJain Dhatu Pratima Lekh Part 2
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages281
LanguageGujarati
ClassificationBook_Gujarati & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy