SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बडीदरा. AANAAN ज्ञातीय सा० राणाभार्या राजलदे सुत सा० धीवर स्वश्रेयसे श्री विमलनाथबिंब कारापितं प्रतिष्ठितं श्रीमत्तपागच्छाधिराजश्री श्रीहीरवि. जयसूरिराजश्रीश्रीविजयसेनसूरिभिः ।। १४३. संवत् १३८७ वर्षे माघशुदि १० शनौ श्रीउपकेशगच्छे खुरियागोत्रे सा० धीरात्मन सा० झांझणभार्या जयतलदे सुत छाडाआसाभ्यां मातृपित्रोः श्रे० श्रीअजितनाथ विवं का० प्र० श्री ककुदाचार्यसंताने प्रभुश्रीककसूरिभिः ॥ १४४. संवत् १५३१ वर्षे वैशाखवदि ८ शुक्रे श्रीकाष्टासंघ नंदीतटगच्छे भ० श्रीसोमकीर्तिशिष्य आ० श्रीवीरसेन युक्ते प्रतिष्ठितं । नारसिंहज्ञातीयहद्धसोहगोत्रे व० हापा भा० रूपिणि सुत मनाभा० अमकू सुत गांगा श्रीवासुपूज्यं प्रणमति ॥ गमीध ॥ १४५. संवत् १५२३ वर्षे वैशाखशुदि ३ लाडुश्रीश्रीमालज्ञातीयश्रे० हरखचंदभा० हाईपुच्या श्रे० चांगाभार्या श्रीनोडी. नाम्न्या स्वश्रेयसे श्रीमतिनाथबिंब का० प्र० तपागच्छनायकश्रीरस्नशेखरसूरिपट्टप्रभाकरश्रीलक्ष्मीसागरसूरिभिः ॥ आमलेश्वग्रामे ॥ १४६ सं० १४४७ वर्षे फागुणशुदि ८ सोमे श्रीश्रीमालज्ञातीयठ० मंडिलकमा० बा० तेनलदे सुत संघवी धर्मसी सं० सूरा सं० परबतनामइ सं० देवराजबिंब कारापितं ॥ तपागच्छे भट्टारकश्रीदेवसुंदरसूरिभिः ॥ १४७. सं० १३३१ वर्षे वैशाखवदि ७ षडायथज्ञातीय ठ० जयतसिंह भा० जयतूव्यवहारिकया पुत्रव्यव० भाचाप्रभृतिकुटुंबसमन्वितया आत्मश्रेयसे श्रीचतुर्विशतिपट्टः कारितः प्रतिष्ठितः ॥ १४८. संवत् १९२४ वर्षे खरतरगच्छे श्रीजिनहर्षसूरिआदिः मुहतागोत्रे स० भीमसी भा० नायकदे । अंबिकादेवी कारापिता ॥ For Private And Personal Use Only
SR No.008586
Book TitleJain Dhatu Pratima Lekh Part 2
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages281
LanguageGujarati
ClassificationBook_Gujarati & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy