SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैनप्रतिमालेखसंग्रह commar स्वश्रेयसे श्रीविमलनाथवि कारितं प्रथम आगमगच्छे श्रीसूरिभिः प्रतिष्ठितं ।। १३७. सं० १५२० वर्षे मार्ग. शुदि ९ शनौ श्रीप्राग्वाटज्ञातीय मं० राउल भा० फालू सुत नारद भा० अमकूसुश्राविकया सुतपहिराज त्रंबकदासयुतया स्वभर्तुः श्रेयोऽर्थ श्रीअंचलगच्छेशश्रीजयकेसरिसूरिणामुपदेशेन श्रीसुमतिनाथवि कारितं प्रतिष्ठितं श्रीसंघेन ॥ १३८. सं० १५११ वर्षे ज्येष्ठवदि १० सोमे श्रीश्रीमालज्ञातीय श्रे० भोटू भा० पाल्हणदे सु० नउलाकल (8) भा० तेजू भ्रा० झांझणदूमणयुतेन पितृश्रेयोऽर्थे श्रीश्रेयांसबि श्रीपूर्णिमापक्षे श्रीगुणसागरसूरिपट्टे श्रीगुणसमुद्रसूरीणामुपदेशेन कारितं प्रति० विधिना ॥ १३९. सं. १४८६ वर्षे ज्येष्ठशुदि ९ बुधे श्रीश्रीमालज्ञातीय मं० माकामा० शाणी सु० मूला भा० हीरू भ्रातृभोलायुतेन श्रीशांतिनाथवि कारितं श्रीपूर्णिमापक्षे श्रीगुणसागरसूरिश्रीहेमरत्नसूरिभिः ॥ १४०. सं० १५१५ वर्षे...............शु० ज्ञा० व्य० ................सु० व्य० दूला भा० हली पुत्रजूठाकेन भा० देपू प्र० कुटुंबयुतेन पितामहश्रेयोऽर्थे श्रीधर्मनाथबिं का० प्र० श्रीरत्नशेखरसूरिमिः ॥ १४१. सं० १४०८ वर्षे श्रीप्राग्वाटज्ञातीय महं धरणिग प्रिया मुहागरे तयोः सुत जसादा एतेषां श्रेयसे वधूसरिणि श्रीआदिनाथपंचतीर्थी कारिता ॥ जानीशेरी, श्रीचन्द्रप्रभजिनालयना लेखो. १४२. संवत् १६४२ वर्षे ज्येष्ठशुदि २ सोमे श्रीश्रीमालबृहद For Private And Personal Use Only
SR No.008586
Book TitleJain Dhatu Pratima Lekh Part 2
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages281
LanguageGujarati
ClassificationBook_Gujarati & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy