SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बडोदरा चतुर्विंशतिका प्रतिष्ठिता । हूंबडजातीयमं० वाघा भा० रूपिणि सु० सं० गोधा भा० लाकू सु० सिवा भा० सहिजलदे सु० हरदास जिणदास महिपाल हरपाल जगपाल एते नित्यं प्रगमंति ॥ श्रीः ॥ १३०. सं० १४८३ वर्षे वैशाखशुदि ५ गुरौ ओ० ज्ञा० गो. आल्हा भा० सिंगारदे पु० वरसिंघ सूदाकेन पितृमातृश्रेयसे श्री चंद्रप्रभबिंब का० प्र० श्रीजीरापल्लीगच्छे भट्टारकश्रीसालिभद्रसूरिपट्टे म० श्रीउदयरत्नसूरिभिः ॥ १३१. सं० १३३९ चैत्रवदि ५ पल्लीपा(वा)लज्ञातीय श्रे० साहा सहजमल्लो मातापित्रोः श्रेयोऽयं च पुत्रपालपद्माभ्यां श्रीआदिनाथर्विवं कारितं प्रतिष्ठितं श्रीविनयसेनसूरिशासने श्रीउदयप्रमसूरिभिः।। १३२. सं० १३६३ वैशाखशुदि ९ बुधे श्रीभावडारगच्छे भा० अजुन भा० आल्हणदेवि पु० सांगणेन मातृश्रेयसे श्रीपार्श्वनाथबिंब कारितं प्रति० श्रीवीरसूरिभिः ॥ १३३. सं० १२९४ वर्षे आसरा मातृराजूश्रेयोऽर्थ सुत पद्मसिंहेन श्रीऋषभदेवविध कारित प्रतिष्ठितं छत्रापल्लीयश्रीपद्मप्रभमूरिभिः। १३४. सं० १५२१ वर्षे माघशुदि १३ गुरौ उकेश० खीमा भा० लखणीपुत्र उगाभा० आल्हणदे पु० उदा पोदा पिघा स्वश्रेयसे श्रीवासुपूज्यवि का० प्र० श्रीसंडेरगच्छे श्रीसालिसूरिभिः ।। १३९. सं. १४८९ वर्षे प्राग्वाटज्ञातीय श्रे० कर्मसी भा० कर्मादे सुतवरसिंहेन भा० आसू सुतभादादिकुटुंबयुतेन स्वश्रेयसे श्रीमहावीरबिंब कारितं प्रतिष्ठितं श्रीसोमसुंदरसूरिभिः ॥ १३६. सं० १५४२ वर्षे वैशाखशुदि २ गुरौ गंधारवास्तव्यः श्रीश्रीमालज्ञातीयदो० धणपाल सु० दो० अभयसी सु० दो० महिन मा० भाकू सु. नगराज भाजसाई सु० माणिक भा० लखी एतैः For Private And Personal Use Only
SR No.008586
Book TitleJain Dhatu Pratima Lekh Part 2
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages281
LanguageGujarati
ClassificationBook_Gujarati & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy