SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैनप्रतिमालेखसंग्रह. पित्रोः श्रेयसे श्रीअजितनाथादिचतुर्विशतिपट्टः । आगमगच्छे श्रीहेमरत्नसूरीणामुपदेशेन कारितः प्रतिष्ठितश्च विधिना ॥ पेढडावास्तव्यः ॥ १६१. संवत् १५१९ वर्षे आसाढदि १ मंत्रिदलीय श्रीकाणा गोत्रे ठ० लइ भा० धर्मिणि पुत्र सं० अचलदासेन पुत्र ठ० उग्रसेन लक्ष्मीसेन सूर्यसेन देवपाल वीरसेन पहिराजादियुतेन श्रीआदिनाथबिंब का० सं० सिंगारसी पु० सूदनपूजनार्थ प्रतिष्ठितं श्रीखरतरगच्छे श्रीजिनभद्रसूरिपट्टे श्रीजिनचंद्रसूरिभिः ॥ पीपलाशेरी, चिन्तामणिपार्श्वनाथ जिनालयना लेखो. १६२. सं० १५१३ वर्षे वै० शु० १० प्राग्वाटव्य० लुणा भा० लूणादे सुत व्य० वीमाकेन भा० खेतू सा० जीणादिकुटुंबयुतेन श्रीनमिनाथवि कारित प्र० तपागच्छेशश्रीरत्नशेखरसूरिभिः श्री सोमसुंदरसूरिशिष्यैः ॥ १६३. संवत् १६०१ वर्षे फागुणशुदि ५ रवौ बोरसद्धिवास्तव्यः । श्रीश्रीमालज्ञातीयठ० सापा भा० लकू पुत्री बा० रंभा कारापितं (2) प्रमुखपरिवारयुतेन स्वश्रेयोऽथ श्रीपार्श्वनाथबिंब कारितं प्रतिष्ठितं श्री ५ विजयदानसूरिशिष्यश्री ५ राज( ? हीर )विनयसूरिभिः तपापक्षे ॥ १६४. सं. १९७९ वर्षे वैशाखशुदि ६ सोमे श्रीश्रीमालज्ञातीयपाडलीया मं० दाघा भा० जीवणि पु० सखा भा० कूर्माई नाम्न्या स्वश्रेयोऽर्थ श्रीमुनिसुव्रतबिंब कारितं सुविहितसूरीणामुपदेशेन प्रतिष्ठितं ॥ १६५. सं० १९८३ वर्षे ज्येष्ठशुदि ९ शुके उप० ठाकु[र]गोत्रे सा० देवा भा० पदी पु० सोमा सिवा रतना सिवा भा० झबक पु० For Private And Personal Use Only
SR No.008586
Book TitleJain Dhatu Pratima Lekh Part 2
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages281
LanguageGujarati
ClassificationBook_Gujarati & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy