SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org पादरा. Acharya Shri Kailassagarsuri Gyanmandir धिनाथचित्र का० श्रीचित्रावालगच्छे धारणपद्रीयभ० श्रीविजयदेवसूरिभिः प्रतिष्ठितं शुभं भूयात् । पंचतीर्थी । ६. सं० १९८८ वर्षे ज्येष्टवदि २ खौ श्री ऊकेशवालज्ञाती वृद्धशाखायां जगामा० माणिकदे सुतमं० नाकर मं० शेषा मं० लाल श्रेयोऽर्थं लालाभा० खणदे सु० गांगा मांगा पोपट समस्त कुटुंचयुतेन श्रीशान्तिनाथवित्र का० प्र० श्री सूरेभिः गोठूआवास्तव्य | पंचतीर्थी । ७. सं० १६४४ वर्षे ज्येष्टसुदि १२ सोमे श्रीगंधारवास्तव्य श्रीश्रीमालज्ञा • मामाआभा० कोडाई सु० सांद्वतजी भा० ठकराणी का० श्री शीतलनाथबिंबं प्र० च श्रीतपागच्छाधिराजजगद्गुरुबिरुदधारी विजयमानभट्टारक श्रीहीरविजय सूरिपट्टालंकार श्री विजय सेनसूरिभिः शुभं भवतु | पंचतीर्थी । ८. सं० १५५९ वर्षे वैशाखमुदि २ श्रीप्राग्वाटज्ञातीयव्य ० पेथड़संताने व्य० मंडलीकत व्य० ठाईआ भा० मणकाईसुत व्य० नरनदकेन भा० हरषाई सु० भास्वरप्रमुख कुटुंब युतेन स्वश्रेयसे श्रीअभिनंदनचतुर्विंशतिपट्टः श्रीआगमगच्छे भ० श्रीविवेकरत्नसूरीणामुपदेशेन का० प्र० चेति शुभं श्रीगंधारवास्तव्य । चोविशी । ९. सं० १४७८ वर्षे पोषशुदि १५ बुधे मोदज्ञातीय ठ० वहुरा भा० मनू पृ० उ० धर्मा भा० राणी सु० ठ० वरसिंहेन भार्या वमडू भ्रातृ नरमिंग रयणायर सुत समधर घोघर सहसां हांसा नागराज समस्त कुटुंबसहितेन निजश्रेयोऽ श्रीवासुपूज्यादिचतुर्विंशतिजिनपट्टकः कारितः प्रतिष्ठितस्तपाश्रीरत्नागरसूरिक्रमेण श्रीजिनतिलकसूरिपट्टे श्री ज्ञानकलशसूरिभिः शुभं भवतु । चोविशी । श्रीसंभवनाथजी महाराजना देहराना लेखो. १०. सं० १९८७ शाके १४५२ प्र० व० पोषत्रदि ६ रखौ For Private And Personal Use Only
SR No.008586
Book TitleJain Dhatu Pratima Lekh Part 2
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages281
LanguageGujarati
ClassificationBook_Gujarati & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy