SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैनप्रतिमालेखसंग्रह. पादरा. श्रीशान्तिनाथजिनालयना लेखो. १. सं० १९७७ वर्षे माधवदि ६ सोमे श्रीश्रीमालज्ञातीय दो० धरणा भा० जीविणि सु० सीधर रूपा सीधर भा० अजीकेन स आत्मश्रेयोऽथ श्रीवासुपूज्यवि का० प्र० श्रीपूर्णिमापक्षे श्रीजिनहर्षसूरिभिः ललिवास्तव्य । पंचतीर्थी । २. सं० १५५३ वै० व० ११ शुक्रे स्तंभतीर्थ श्रीमाली सा० महिरान भा० प्र(गे)ली सु० य(म)दन भा० वीक(रु) लघुभा० महीया तेन स्वकुटुंबश्रेयोऽथ श्रीआदिनाथः का० पल्ली० कु० यु० शान्तिसूरि भा० गु० वृ० तपाभ० श्रीधर्मरत्नसूरिभिः । पंचतीर्थी । ३. सं० १५०३ वर्षे माघवदि २ गुरौ श्रीप्राग्वाज्ञातीय सं० लूणासु० सं० षोभासु० सं० सिंघाभार्या गोरी सु० सं० सहदेवेन भा० मदन वीरमदे प्रमुखकुटुंबयुतेन पितृमातृश्रेयोऽर्थ श्रीसुपार्श्वबिंब का० प्र० श्रीजयचन्द्रसूरिभिः । चोवीशी । ४. सं० १५६१ वर्षे माघवदि ८ शुक्रे श्रीश्रीमालज्ञातीयमं० भूभामा० वमकुसु ० तेजाकेन पितृमातृनिमित्तं आत्मश्रेयसे श्रीपार्श्वनाथविवं का० प्र० श्रीब्रह्माणगच्छे भ० श्रीमुनिचंद्रसूरिभिः वीसरोडावा. स्तन्य । पंचतीर्थी। ५. सं० १५०६ वर्षे पोसवदि ५ सोमे पाटरीवास्तव्यश्रीश्रीमाल...धर्मणिपुत्र श्रे० डुंगरेण भा० हर्षादेसुपुत्रेण स्वश्रेयोऽर्थ श्रीसुवि For Private And Personal Use Only
SR No.008586
Book TitleJain Dhatu Pratima Lekh Part 2
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages281
LanguageGujarati
ClassificationBook_Gujarati & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy