SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैनप्रतिमालेखसंग्रह. AAAAA MAAAAAAAAAAA श्रीकालुपुरे श्रीओशवंशे लघुशाखायां दो० वीपाभार्या कप्रवाई सुत तथा मंत्रिथावरभार्या भीमाई तया स्वश्रेयोऽथ श्रीसुपार्थबिंब का० प्र० श्रीवृद्धतपागच्छे भ० श्रीधर्मरत्नसूरिपट्टे भ० श्रीविद्यामंडनसूरिभिः । पंचतीर्थी । ११. सं० १६४३ वर्षे फागणशुदि ५ गुरु स्तंभतीर्यवास्तव्य श्रीश्रीमालज्ञातीय सा० जगपाल भा० जासलदे सुत सं० जीतपाल सं० पुरदे सु० देवकरण सोमकरण आगमगच्छे श्रीसंयमरत्नसूरि तत्पट्टे श्रीकुलवर्धनसूरीणामुपदेशेन श्रीशान्तिनाथबिंब का० प्र० श्रीरस्तु । पंचतीर्थी । १२. सं० १४९० वर्षे मार्ग० व० ५ सोमे ऊकेशज्ञा० श्रे० सांगण भा० मेलू सु० धना भा० वारु सु० हीराकेन भा० सहरु प्रमुखकुटुंबयुतेन स्वश्रेयसे श्रीचन्द्रप्रभस्वामिविवं कारितं प्रतिष्ठितं तपाश्रीसोमसुंदरसूरिभिः। १३. सं० १३९४ ज्येष्ठशुदि २ शुके श्रीनागर(? गेन्द्र)गच्छे श्रीप्रद्युम्नसूरि सं० नागरज्ञातीयमातासालूणादेवीश्रेयसे सुतनयंतसिंहेन श्रीचन्द्रप्रभबिंब कारित। १४. सं० १४३० आषाढशुदि ६ शुके सौराष्ट्रप्राग्वाट ट्रा० पेथासुत ठा० धाठसुतेन ठा० सामलेन श्रीशान्तिनाथवि का० प्र० चित्रभ० श्रीधर्मचन्द्रसूरिभिः । १५. सं० १९६३ वर्षे आषाढशुदि ८ गुरौ पत्तनवास्तव्य ऊकेशज्ञातीय सा. चाहण भा० अमरी हेमाई सुत सा० वसुपालेन भ्रातृ भा० धपा रूपा स्वभा० पार्वती सुत पंचानन भ्रातृ भा० अबबादो पल्हाद्रित सुतादिकुटुंबयुतेन श्रीशान्तिनाथवि कारितं प्र० नीतपागच्छे श्रीनिगमप्रादुर्भावकपरमगुरुश्रीइन्द्रनन्दिसूरिभिः । For Private And Personal Use Only
SR No.008586
Book TitleJain Dhatu Pratima Lekh Part 2
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages281
LanguageGujarati
ClassificationBook_Gujarati & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy