SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २०२ खंभात. लहूआभगिनीबाईजीवानाम्न्या स्वश्रेयसे श्रीधर्मनाथबिंबं का० प्र० तपागच्छे भ० आणंदविमलसूरिपट्टप्रभावकभट्टारकश्रीविजयदानसूरिपहोदयगिरिदिनकरपातसाहिश्रीअकबरप्रतिबोधकसुविहितभ० श्रीहीरविजयसूरिपट्टे पातसाहिश्रीअकब्बरसभासमक्षजितवादिवृंदगोवलीवर्दमहिषमहिषीवधनिवृत्तिस्फुरन्मानकारकभट्टारकश्री श्रीविजयसेनसूरिभिः ॥ ११२२. सं० १५१० माघशु० ५ गुरौ श्रीस्तंभतीर्थवास्तव्य श्रीश्रीमालीज्ञातीयसा० आसाभा० माजूसुतभोजाकेन भार्यार धर्माई १ हंसाई २ पुत्रहीरासहितेन आत्मश्रेयोऽर्थ श्रीसुमतिनाथवि कारितं प्रति० श्रीवृद्धतपाश्रीरत्नसिंहसूरिभिः ।। १११३. संवत् १६३८ वर्षे माघशुदि १३ सोमे श्रीस्तंभतीर्थवास्तव्यश्रीओसवंशज्ञातीयसा० उदयकर्णभार्याबाईअमरादेप्सुतसा० देवकर्णेन श्रीसंभवनाथवि कारापितं श्री तपागच्छे श्रीहीरविजयसूरिभिः प्रतिष्ठितं श्रेयोऽर्थ शुभं भवतु ॥ ११२४. संवत् १६०...श्रीश्रीमालज्ञातीयपा० सहिनासुतवर्धमानभा० अमरादेपुत्रनाकर श्रीआदिनाथवि कारापितं श्रीसरिभिः प्रतिष्ठितं श्रीस्तंमतीर्थवास्तव्यः ॥ ११२५. सं० १९१२ वर्षे मार्गशुदि ५ गुरौ श्रीमालज्ञाती. श्रे०संता.........भा० राजलदेसुतधकिन पि०मा०श्रेयोऽर्थ श्रीशीतलनाथवि का. प्रति० ब्रह्माणगच्छे भ० श्रीमुनिचंद्रमूरिभिः षा(?)वलवास्तव्यः ॥ ११२५. संवत् १५९५ वर्षे माहशुदि १२ शुक्रे श्रीप्राग्वंसिज्ञातीय सा०जसाभा० जसमादे श्रीआदिनाथः श्रीआणंदविमलसूरिभट्टारकश्रीविनयधनसूरि तपागच्छ सोहाका प्रतिष्ठितं शुभं भवतु ॥ ११२७. संवत् १६१२ वर्षे वैशाखशुदि ६ बुचे स्तंभतीर्य For Private And Personal Use Only
SR No.008586
Book TitleJain Dhatu Pratima Lekh Part 2
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages281
LanguageGujarati
ClassificationBook_Gujarati & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy