SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैनप्रतिमालेखसंग्रह. २०१ १११६. संवत् १९९५ वर्षे माहशुदि १२ शुक्रे ओसवंशज्ञातीयमा० साहसिंहममलभार्या रोहणिसुतनयचंद्र तपागच्छे भट्टारकश्रीआणंदविमलसूरिआचार्यश्रीविजयदानसूरि प्रतिष्ठितं ॥ (श्रीपार्श्वनाथवि०) १११७. सं० १९२९ वर्षे वैशाखबदि ११ शुक्रे श्रीअचलगच्छेशश्रीजयकेसरिसूरीणामुपदेशेन श्रीउपकेशवंशे सा० साषापुत्रसा० चीतवभा०रूपाईसा० आणंदेन भा०रतनीईपुत्रमा०डूंगरतेजपालभ्रातृपा० धर्मसीधारसीसहितेन श्रीवासुपूज्यस्वामिबिंब कारितं प्रतिष्ठितं च सर्वश्रीसंघेन श्रेयोऽस्तु ॥ __१११८. संवत् १६१२ वर्षे वैशाखशुदि ६ बुधे स्तभंतीर्थे श्रीश्रीमालज्ञातीयवृद्धशाखायां सा० सधारणभा० बकूपुत्रपासावच्छापुत्र...पुण्यार्थ श्रीरार्श्वनाथवि कारापितं श्रीतपागच्छे श्रीविजयदानसूरिभिः प्रतिष्ठितं ॥ १११९. संवत् १५३१ वर्षे माघवदि ८ सोमे श्रीश्रीमालज्ञातीयमं० ठेपणमा० करणूसुतसा० सीधाभार्यापारबती तया पुत्रसा० जसवीरसहसवीरतेजपाल विनारतनपाल जातादिकुटुंबयुतया स्वश्रेयसे श्रीसंभवनाथादिचतुर्विशतिपट्टः श्रीआगमगच्छे श्रीजयाणंइसरिपट्टालंकारश्रीदेवरत्नसूरीणां श्रीशीलवर्द्धनसूरिप्रमुखपरिवारसहितानामु....... ..कारितः ..........पितश्च.........॥ ११२०. संवत् १९७३ वर्षे वैशाखशुदि १० गुरौ श्रीश्रीमालक्षातीयसोनी महिरानभा ० आमीसुतसो०पोमाभा० मंगाई सुतसोनीकान्हाभा० पल्हा प्रमुखकुटुंबश्रेयोऽर्थ श्रीनमिनायवि श्रीपूर्णिमाक्षे सदगुरूणामुपदेशे । कारितं प्रतिष्ठि विधिना श्रीवोरसिद्धिमहास्थाने ॥ ११२१. सं० १६६१ वर्षे वैशाखशुदि ७ सोमे सीतापुरवास्तव्यव्य० शा० श्रीश्रीमालीज्ञातीयसा०रामभार्याकोटमदेसुतसा० 28 For Private And Personal Use Only
SR No.008586
Book TitleJain Dhatu Pratima Lekh Part 2
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages281
LanguageGujarati
ClassificationBook_Gujarati & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy