SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir खंभात. भतीर्थे सूराणागोत्रे उपकेशवंशे सं०तलासु०सं० श्रीसूराभा०वसुराईसुत सं० श्रीवंतमा० सहिजलदेपु०सं० पोइआ वीरपाल उदयकरण समस्तकु. टुंबश्रेयोऽर्थ श्रीसुपार्श्वनाथबिंब कारापितं प्रतिष्ठितं गच्छेशश्रीसौभाग्यरत्नसरिभिः श्रीवृद्धतपापक्षे ॥ १११२. सं० १९३४ वर्षे वै०व०१० रवौ उकेशसा० भीमामा०भीमलदेपु० ताल्हामा० जयतूपुत्रमताकेन पितृव्यसा०पोमाभूणालूणादियुतेन श्रीसुमतिनाथबिंबं का० प्र० नाणावालगच्छे श्रीधनेश्वरसुरिभिः डीसावास्तव्यः ॥ श्रीचिन्तामणिपार्श्वनाथजिनालय. १११३. संवत् १९६० वर्षे ज्येष्ठवदि ७ बुधे श्रीओसवंशे सा० का...........केन सु० सहसकिरणसहितेन भार्यामलाईपुण्यार्थ श्रीअंचलगच्छेशश्रीभावसागरसूरीणामुपदेशेन श्रीसंभवनाथवि कारित प्रतिष्ठितं श्रीसंघेन ॥ १११४. संवत् १९५२ वर्षे माघवदि ११ बुधे श्रीपत्तनवास्तव्यमोढज्ञातीयठ० गोनाभार्याकाऊसुतठ० राजाभार्यारंगीसुतठ० नपाकेन ठ० सपाठ० वर्द्धमानठ० विद्याधरप्रमुखकुटुंबयुतेन स्वश्रेयोऽर्थ श्रीशांतिनाथबिंब कारितं प्रतिष्ठितं श्रीवृद्धतपापक्षे भ० श्रीउदयसागरसूरिभिः पराकोटडीमध्ये ॥ १११५. संवत् १५२४ वर्षे चैत्रवदि ५ भूमे श्रीश्रीमालज्ञा० सा० सगरभार्यासहिजलदेपु० गोपाभार्याश्रा० कपूरीकेन पुत्रीदूसीयुतेन आत्मश्रेयसे श्रीचतुर्विशतिपट्टः मूलनायकश्रीनमिनाथप्रतिमा कारापिता प्रतिष्ठि० श्रीपूर्णि० प्र० गच्छनायकश्रीगुणसुंदरसूरीणामुपदेशेन विधिना श्राद्धैः वा० न्या० ज्ञानकलस ॥ For Private And Personal Use Only
SR No.008586
Book TitleJain Dhatu Pratima Lekh Part 2
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages281
LanguageGujarati
ClassificationBook_Gujarati & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy