SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैनप्रतिमालेखसंग्रह ११०६. संव० १५३३ वर्षे पौषव० ५ गुगै श्रीश्रीमालज्ञातीयसाहमागाक० रूपाईयुतेन स्वकुटुंबश्रेयसे श्रीपद्मावतीप्रतिमा कारिता ॥ ११०७. सं० १६१२ वर्षे वैशाखशुदि ६ बुधे वृद्धशाखीय ओसवालज्ञातीयश्रीस्तंभतीर्थवास्तव्यछामासोमचंदसुतभा० रूपचंदभार्या धिनाई श्रीशीतलनाथः प्रतिष्ठितः तपागच्छश्रीविजयदानसूरिभिः ।। बोलपीपळो, श्रीमुनिसुव्रतस्वामिजिनालय. ११०८. संवत् १६८१ वर्षे आपाढशुदि ७ रवौ श्रीअंचलगच्छे पूज्यश्री श्रीकल्याणसागरसूरीश्वरविजयराज्ये तीद्वीपबंदिरवास्तव्य श्रीउपकेशवंशाभरणसाहश्रीमहमकिरणसुतसाहश्रीसहजपालसुतकुलदीपकसाहश्रीतेजपालकारिता श्रीजिनप्रतिमा श्रेयसेस्तु भव्यैवेन्द्यमाना श्रीअकब्बरपुरोपाश्रये श्रीः ॥ ___ ११०९, सं० १९४९ वर्षे आषा० शु० २ शनौ बोरसिद्धिवास्तव्यश्रीश्रीमालज्ञातीयदो० सुतभार्यासोभागिणिसुतदो० काणा ......श्रेयोऽर्थ श्रीपार्श्वनाथवित्र कारितं प्रतिष्ठितं पूर्णिमापक्षे श्रीगुणरत्नसूरिभिः ॥ १११०. संवत् १५४१ वर्षे वैशाखबदि ५ गुरौ श्रीमोढज्ञातीयठ० लाषाभार्यासिरीठ० मटकाकेन भार्यालाडिकिसु०सुरदासप्रमुखकुटुंबयुतेन स्वश्रेयसे श्रीसंभवनाथस्य चतुर्विशतिपट्टः कारितः प्रतिष्ठितः श्रीवृद्धतपापक्षे भ० श्रीरत्नसिंहमूरिसंताने श्रीज्ञानसागरसूरिपट्टे म० श्री................। बोलपीपळो, श्रीसंभवनाथजिनालय. ११११. संवत् १६३४ वर्षे फागुणशुदि. १० सोमे श्रीस्तं For Private And Personal Use Only
SR No.008586
Book TitleJain Dhatu Pratima Lekh Part 2
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages281
LanguageGujarati
ClassificationBook_Gujarati & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy