SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैनप्रतिमालेखसंग्रह. श्रीश्रीमालीयज्ञातीयपृद्धशाखीयसा०वच्छाभार्यासोनानाम्न्या पुत्र... तेजपाल्हासंघादि श्रीआदिनाथबि कारापितं तपापक्षे श्रीविनययदानसूरिभिः प्रतिष्ठितं ॥ ११२८. सं० १६२७ व० पौषशुदि १५ गुरु श्रीगूर्जरज्ञातीयवृद्धशाषायां दो० त्रंबकभार्यावा. जासलदेसुतदोसीविजयकर्ण श्रीपार्धनाथवि कारित प्रतिष्ठितं श्रीतपागच्छे श्रीविनयदानसूरि तत्पट्टे श्रीहीरविजयसूरिभिः श्रीस्तंभतीर्थनगरे शुभं भवतु श्रीधरणेद्रपद्मावतीसहिताय तुष्टिर्भवतु पुष्टिर्भवतु श्रीः ॥ ११२९, संवत् १६७७ वर्षे स्तंभतीर्थे श्रीधनबाई कारितं श्रीपार्श्वनाथविंचं प्रतिष्ठितं तपागच्छे भट्टारकश्रीविजयसेनसूरिपट्टालकारं भट्टारकश्रीविजय देवसूरिवरैः ॥ ( पाषाणप्रतिमा ) बोलपीपळो, श्रीसंभवनाथजिनालय. ११३०. संवत् १९१७ वर्षे फागुणशुदि ३ शुक्रे श्रीश्रीमालज्ञातीयपितृणांगामातृवासूश्रेयोऽर्थ सं० भाव दर पु० विजयचंद्रेण वडभ्रातृनिननिमित्तं श्रेयोऽयं श्रीविमलनाथवि कारित पू० श्रीसाधुरत्नसूरिपट्टे श्रीसाधुसुंदरसूरिभिः ॥ ११३१. संत् १५५८ वर्षे फागुणशु० ११ गुरौ श्रीओसवंशे सो० पोमसीभा० रूडीसु० सो० जसाकेन भ्रातृमो० हांसाश्रेयसे श्रीपार्श्वनाथबिंब कारितं प्रतिष्ठितं श्रीसूरिभिः॥ . ११३२. सं० १६४४ वर्षे ज्येष्ठशुदि १२ सोमे श्रीगंधारवास्तव्यश्रीश्रीमालज्ञातीयसा० तोहीआभार्याकोडाईसुतसं० दत्तनीभाठिकराणीसु० ठाइहनी कारितं श्रीवासुपूज्यबिंब प्रतिष्ठितं च श्रीतपा For Private And Personal Use Only
SR No.008586
Book TitleJain Dhatu Pratima Lekh Part 2
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages281
LanguageGujarati
ClassificationBook_Gujarati & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy