SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैनप्रतिमालेखसंग्रह Tot मल्हणदे पुत्र सोलाछनडाभ्यां श्रीआदिनाथवित्रं का० प्रतिष्ठितं श्रीगुगाकरसूरि उपदेशेन ॥ ९९७. संवत् १६६५ वर्षे कार्त्तिकव दिपंचम्यां बुधे पत्तननगरवास्तव्यसा० वच्छूभार्या श्रा० श्री वाईपुत्र साहकान्हजीनाना पुत्रसा० मेघजी सा० भीमजी सा० सीरंगजी प्रभृतिकुटुंबयुतेन श्रीशत्रुजयोज्जयंतादितीर्थावतारपट्टः कारितः तपागच्छाधिराजभट्टारकश्रीविजयसेनसूरि आचार्यश्रीविजयदेवसूरिशिष्य उपाध्यायश्रीनय विनयगणिभिः प्रतिष्ठितः सकलसंघश्रेयसे स्तात् शुभाय भवतु || माणेकचोक, श्रीवासुपूज्य जिनालय. ९९८. संवत् १६४६ वर्षे ज्येष्ठशुदि ९ सोमे ऊकेशज्ञातीय सोनीतेजपालेन कारितं श्री अनंतनाथवित्रं प्रति श्रीहीरविजयसूरिभिः ॥ माणेकचोक, श्री आदिनाथ जिनालय. ९९९. सं० १९०८ वर्षे चैत्रशुदि ९ बुधे...गोत्रे ओसवंशे सं० पासदे तत्पुत्र सं० परइपतिमा० र........तत्पुत्रसं० हीराकेन पुत्रसहितेन मातुः श्रेयसे श्रीसुविधिनाथबिंबं का० प्र० श्रीमलवारिश्रीगुणसुंदरसूरिभिः ॥ १०००. सं० १३४७ (९) माघशु० १ गुरौ प्राग्वाटज्ञा ० पितृव्य ० १ (र) तनसीह...हंमहणसीहेन श्रीआदिनाथवित्रं कारितं प्रतिष्ठितं श्रीमुनिरत्नसूरिभिः ॥ १००१. संवत् १९२८ आषाढशुदि २ ऊकेशवंशे ढींकगोत्रे मं० सिवाभार्याहर्षुपुत्रमं० हीराभार्यारंगाई पुत्र कडूयाकेन सपरिवारेण श्री मिनाथबिंबं कारितं प्रति० श्रीखरतरगच्छे श्रीजिनभद्रसूरि पट्टे श्री जिनचंद्रसूरिभिः ॥ For Private And Personal Use Only
SR No.008586
Book TitleJain Dhatu Pratima Lekh Part 2
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages281
LanguageGujarati
ClassificationBook_Gujarati & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy