SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org खंभात: Acharya Shri Kailassagarsuri Gyanmandir १००२. सं० ११३१ वर्षे वैशाखशुदि ३ शन श्रीश्रीमा० व्यव० देपाभा० कर्मणिसुतमाणिकभार्यामाणि किदेस हितेन स्वपितृमातृश्रेयसे श्री वासुपूज्यबिंबं का० प्र० श्रीनागेंद्रगच्छे श्रीकमलचंद्रसूरीणां पट्टे श्रीहेमरत्नसूरिभिः ॥ १००२. संवत् १४८९ वर्षे माघशुदि ९ शनौ श्रीमाल - ज्ञातीयव्य० विजाणंदव्य० मेहाव्य० षोनाभार्याषेतलदेसुतव्य • पातलेन जीवितस्वामिश्रीशांतिनाथर्विवं कारापितं प्रतिष्ठितं श्रीरत्नसिंहसूरिभिः वृद्धतपापक्षे शुभं भवतु ॥ १००४. संवत् १५२२ वर्षे माघवदि १ गुरौ श्रीश्रीवंशे श्रे० अर्जुनमा० अहवदेपुत्रश्रे० पाताभा० अरघुपुत्रश्रे० कालाकेन भा० भावलदेसहितेन लघुभ्रातृ० हीराश्रेयसे श्रीअंचलगच्छे श्रीजयकेसरिसूरीणामुपदेशेन श्रीशीतलनाथविं कारितं प्रतिष्ठितं श्रीसंघेन ॥ १००५. सं० १५२३ वर्षे कार्त्तिकवदि ९ सोमे कालुपुरवा ० श्रीवाय ज्ञातिदो० डूंगरभा० लाडिक तया स्वमातृमं० देपाभा० गांगीश्रेयसे आगमगच्छे श्रीमुनिरत्नसूरिगुरूपदेशेन श्रीशांतिनाथादिपंचतीर्थी कारिता प्रतिष्ठिता च ॥ १००६. सं० १११३ वैशाखव० ९ शनौ वीरवंशे श्रे० हापाभार्या कांऊपुत्र्या श्रे० ठेपणभार्यया पूरीश्राविकया भ्रातृश्रे० केसव नरसिंह जेसा प्रमुख कुटुंबसहितया श्रीअंचलगच्छनायक श्रीजयकेसरिसूरि उपदेशेन स्वश्रेयसे श्रीसंभवनाथवित्रं कारितं प्रतिष्ठितं श्रीसंघेन ॥ १००७. सं० १४८८ वर्षे वैशा० शु० १० गुरौ उकेशवंशे सा० ढोलाभार्या हीरादे सुतसा • अजेसीभार्याविजादेसुतवाच्छाकेन निजमातुः श्रेयसे श्रीअभिनंदनदेवचित्रं कारितं प्रतिष्ठितं श्रीतपापक्षे श्रीरत्नसिंहसूरिभिः ॥ For Private And Personal Use Only
SR No.008586
Book TitleJain Dhatu Pratima Lekh Part 2
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages281
LanguageGujarati
ClassificationBook_Gujarati & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy