SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १७८ www.kobatirth.org O खंभात. ९९०. संवत् १९०४ वर्षे वैशाखशुदि ३ शनौ श्रीअंचलगच्छे गच्छेशश्रीजयकेसरिरीणामुपदेशेन श्रीऊकेशवंशे मणीयलींबा - भार्यावाहूपुत्रम फाइयाश्रावकेण भार्याहरूसहितेन श्रीसुमतिनाथविचं कारितं प्रतिष्ठितं श्रीसंघेन ॥ Acharya Shri Kailassagarsuri Gyanmandir ९९१. सं० १५६३ वर्षे वैशाखशु० ६ दिने उकेशवंशे भंडारीगोत्रे मं० भोजापुत्र० मं० आसापुत्र मं० मूवराजभा० कस्तूराई पुत्रमं ० लटकणसुश्रावकेण पुत्रपौत्रसपरिवारेण स्वभार्याश्रा० नाकश्रेयोऽयं श्रीकुं थुनाथ कारितं प्रतिष्ठितं श्रीखरतरगच्छे श्रीजिनस मुद्रसूरिपट्टे श्रीजि - नहंससूरिभिः ॥ ९९२. संवत् १९९९ वर्षे माहशुदि १२ शुक्रे .... शज्ञातीय साहश्रीसाभा० नाकू कारापितं श्रीसुमतिनाथ तपागच्छे श्री आणंद विमलसूरिभट्टारक श्रीविजयदान सूरिप्रतिष्ठितं । शुभं भवतु ॥ ९९३ . संवत् १४८८ वर्षे ज्येष्ठवदि ४ शनौ उपकेशज्ञातीय साहसामलसुतसिंघाकेन कुटुंबयुतेन श्रीकुंथुनाथविंबं कारितं प्रतिष्ठितं श्रीतपागच्छाधिराजश्री सोमसुंदरसूरिभिः शुभलग्ने || ९९४. सं० १५३० वर्षे चैत्रवदि ५ गुरु श्रीश्रीमालज्ञा • महंवीरासुतम० माइआमा० माणिकदे सुतनाथासहितेन पितृमातृश्रेयोऽर्थ श्रीश्रीश्रीसुमतिनाथ कारितं प्रतिष्ठितं श्रीपूर्णिमापक्षे श्रीदेवेंद्रसूरीणामुपदेशेन मालातिजग्रामे ॥ ९९१. सं० १४१७ वर्षे ज्येष्ठपुदि ९ शुक्रे श्रीगौर्जरज्ञा० पि० मना मा० लाछलदेश्रे० सुतम० पाल्हण सीहेन श्रीशांतिनाथबिंबं का० प्रतिष्ठितं श्रीधर्मचंद्रसूरीणामुपदेशेन || ९९६. सं० १३४४ वैशाखशुदि १० आसपालमा० For Private And Personal Use Only
SR No.008586
Book TitleJain Dhatu Pratima Lekh Part 2
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages281
LanguageGujarati
ClassificationBook_Gujarati & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy