SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैनप्रतिमालेख संग्रह. १७७ ज्ञातीयसंघवी कर्मसीमा० कर्मा देसु० पितृरामाभा० वनूश्रेयोऽर्थं सु० राजा मूलू शिवा एतैः श्रीसंभवनाथ विं कारितं पूर्णिमापक्षीयश्रीसाघुरत्नसूरिपट्टे श्री साधुसुंदरसूरीणामुपदेशेन प्र० श्रीसंघेन कागढावास्तव्यः ॥ ९८४. संवत् १६३२ वर्षे माघ १ शुक्रे मोदज्ञातीयठ० की काभार्या.... बाई पुत्रठ० नाइ आख्यस्य भगिनीबा०जीबाईनाम्न्या श्रीषनाथवि कारापितं स्वप्रतिष्ठायां तपागच्छे श्रीहीरविजयसूरिभिः प्रतिष्ठितं स्वहस्तेन श्रीसंघेन महतादरेण । श्रीसंघस्य भद्रं भवतु ॥ ९८५. संवत् १५२२ वर्षे पौषवदि १ दिने उकेशवंशे .... कारितं प्र० खरतरगच्छे श्रीजिन सुंदरसूरिपट्टे जिनहसूरिभिः शुभं भवतु ॥ ९८६. संवत् १५०८ वर्षे ज्येष्ठशुदि १९ सोमे श्रीमालज्ञातीयश्रे० कर्मसीभार्यागुरीसुतवाच्छाकेन भ्रातृकान्हा भार्यामागिणि द्वयोनिं - मित्तं श्रीविमलनाथविं कारितं श्रीब्रह्माणगच्छे प्रतिष्ठितं विमलसूरिभिः || ९८७. सं० १५२८ वर्षे वैशाखशुदि १२ सोमे श्रीमालज्ञातीयश्रे० जयताभार्यादवकूसुतभावडभार्याअमरी मांजाभार्यावीरूयुतेन पितृमातृश्रेयोऽर्थ श्री सुविधिनाथपंचतीर्थी का० प्र० पिप्पलगच्छे श्रीगुणरत्नसूरिपट्टे श्रीगुणसागरसूरिभिः ॥ ९८८ संवत् १५१० वर्षे फागुणवदि ३ शुक्रे श्रीगुर्जरज्ञातीयमं० सहदेभा० जमकूपुत्र मं० शिवासीहासूमाकर्माई तयोः आत्मयसे श्रीअजितनाथर्बित्रं कारितं प्रतिष्ठितं श्रीआगमगच्छे श्रीहर्षतिलकसूरिभिः श्रीर्भूयात् ॥ ९८९. सं० १५०८ वर्षे बै०व०१० खौ प्राग्वाटज्ञातीय पाद्रावासिश्रे० मानाभार्याफकूपुत्रगलाकेन भार्यापुहतीप्रभृतिकुटुंबयुतेन स्वश्रेयसे श्रीकुंथुनाथर्बिवं कारितं प्र० तपागच्छेशश्रीरत्नशेखरसूरिभिः || 23 For Private And Personal Use Only
SR No.008586
Book TitleJain Dhatu Pratima Lekh Part 2
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages281
LanguageGujarati
ClassificationBook_Gujarati & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy