SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १७६ खंभात. ९७७. संव० १५११ वर्षे माघशु० ९ सोमे श्रीश्रीमालज्ञातीयश्रे०सांगाभार्यासहिजलदेसुतलापाकेन पितृमातृश्रेयोऽर्थ श्रीसंभवनाथबिंब कारापितं ब्रह्माणगच्छे श्रीमुनिचंद्रसूरिभिः नीनरारवास्तव्यः ।। ९७८. संवत् १५१५ ज्ये० शु०१५ प्रा० श्रे० कर्मणभार्याकपूरीपुत्रकडूआकेन भार्यामानू स्वभ्रातृबडूआ भा०लीलाईप्रमुखकुटुंबयुतेन स्वश्रेयसे श्रीनमिनाथबिंब का० प्र० तपागच्छेशश्रीरत्नशेखरसूरिभिः ॥ ९७९. सं० १५०६ वर्षे मा०शु०१३ कपटवाणिज्यवासि उकेशज्ञातीयश्रे० नरपालभा० नामलदेपुत्रकर्म गेन भार्याकर्मा देभ्रातृनभोजादियुतेन स्वभ्रातृश्रे० आसाश्रेयसे श्रीसंभवनाथवि का० प्र० वृहत्तपाश्रीजयचंद्रसूरिभिः ॥ ९८०. सं० १६६८ वर्षे आषाढशुदि २ शनौ सा० जसरान कारितचैत्ये श्रीसोमचिंतामणिपार्श्वनाथपरिकरः प्र० त० श्रीविनयसेनसूरिभिः ॥ ९८१. सं० १४४७ वर्षे फा० शु० ८ सोमे प्राग्वाटज्ञातीय व्य० गोला वृद्धभ्रातृव्य० षेतलसुतव्य० धरणभार्यासह नलदसुत व्य० भीलाकेन स्वश्रेयोऽर्थ श्रीशांतिनाथमूलनायकसनाथा पंचतीर्थी कारिता प्रतिष्ठिता च श्रीमत्सूरिभिः शुभं भवतु ॥ माणेकचोक, श्रीशान्तिनाथ जिनालय. ९८२. सं० १४९८ वर्षे श्रीश्रीमालज्ञातीयश्रेष्ठिभोलाभार्या चमकू तया भ श्रेयोऽर्थ आत्मश्रेयोऽर्थ श्रीमुनिसुव्रतस्वामिबि कारापितं प्रतिष्ठित श्रीसूरिभिः श्रीसीतापुरवास्तव्यः । ९८३. संवत् १५१७ वर्षे फागणशुदि ३ शुक्र श्रीश्रीमाल. For Private And Personal Use Only
SR No.008586
Book TitleJain Dhatu Pratima Lekh Part 2
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages281
LanguageGujarati
ClassificationBook_Gujarati & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy