SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैनप्रतिमालेखसंग्रह mmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmm m . ८७८. सं० १४४५ वर्षे फ० वदि ११ खौ मोढज्ञा० पितृ० देल्हामा० पितृ० लाडी श्रे सु कपूआकेन श्रीपार्श्वनाथः का० श्रीविद्याधरगच्छे भ० श्री गुगप्रभातरिभिः ॥ ८७९. संवा १६४ ............ ५ रवौ श्रीश्रीमालज्ञातीय ठ० पासू ठ० प्रथमदेविश्रेयोऽर्थ सुन रहेन श्रीपार्श्वनाथर्षि कारितं प्रतिष्ठितं श्रीचैत्रगच्छे श्रीरत्नप्रभसूरिशिष्यैः श्रीपद्मप्रभसूरिभिः ॥ पादुका शिलालेख । ८८०. संवत् १७१३ वर्षे माहशुदि ६ तिथौ भट्टारकश्रीजि. नसिंहसूरिशि० पट्टे श्रीयुगप्रधानश्रीनिनरामसूरिपादुके भट्टारकयुगप्रधानश्रीजिनरंगसूरिप्रतिष्ठिते संघवी बाठीगा........तभार्यावीरमदेकारिते संघकल्याणाय॥ ८८ १. सं० १६९४ वैशा शुदि ३ दिने शुभवारे वा० श्रीहर्षविशालगणिपादुके प्रतिष्ठितं सवाईभट्टारकयुग० श्रीजिनरंगसूरिवचनैः महामहोपाध्यायश्रीज्ञानसमुद्रगणिशिष्यवा० ज्ञानराजगणिमिः ॥ ८८२. सं० १६७७ वर्षे माघवदि १० दिने गुरुवारे युगप्रधानश्रीजिनचंद्रसूरीणां पादुके कारिते खरतरगच्छे ओसवंशे............ते सं. जसराजभानसलदेपुत्रभं० मांडणकेन प्रति युगप्र० श्रीजिनसिंहसूरिवरैः ॥ ८८३. सं० १७९५ वर्षे शाके १६६० प्रवर्त्तमाने स्तंभतीचे श्रीखरतरग० श्रीपीपलीयागच्छे आसाढशुदि २ गुरुवारे मट्टारकयुगप्रधानश्रीजिनवर्द्धमानसूरि तशिष्यभट्टारकश्रीजिनधर्मसूरिप० भट्टारकयुगप्रधानश्रीप्रभाविकश्रीजिनचंद्रसूरिसूरीश्वराणां प्रसिद्धनामश्रीनिनचंद्रसू For Private And Personal Use Only
SR No.008586
Book TitleJain Dhatu Pratima Lekh Part 2
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages281
LanguageGujarati
ClassificationBook_Gujarati & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy