SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir खंभात. maa v aran.nicAnnanAAAAAAAAAAAAAAR - विधिनाथवि कारितं प्रतिष्ठितं श्रीसूरिभिः श्रीस्तंभतीर्थमहानगरे श्रीरस्तु ॥ ८७२. सं० १५२६ वर्षे आषाढशु० ९ वौ प्राग्वाटज्ञातीयश्रे० वाच्छाभा० बनीसुतश्रे०सांगाकेन भा० झाडूसुतवीर जेसिंगादिकुटुंबयुतेन स्वश्रेयोऽथ श्रीकुंथुनाथबिंब कारित प्रतिष्ठितं तपागच्छे श्रीलक्ष्मीसागरसूरिभिः कतबपुरवास्तव्यः ॥ ८७३. सं. १९३२ वैशाखशुद ३ प्रा०श्रे० नरपालमा० वरजूपु० झांझणेन भार्यानीविणिसु० विरूआभा०हांसीप्र० कु० युतेन स्वश्रेयसे श्रीनमिबिंबं का० प्रतिष्ठितं तपाश्रीलक्ष्मीसागरसूरिभिः ॥ ७४. सं० १४६८ वर्षे वैशाखबदि ३ शुक्रे उपकेशज्ञा० ठ० रामभार्यादेईसुतमाधवेन स्वमातुः श्रेयसे श्रीश्रेयांसपंचतीर्थी का० प्र० श्रीनीरापल्लीयगच्छे भ० श्रीसालिभद्रसूरिपट्टे श्रोवीरभद्रसूरिभिः ॥ ८७५. संवत् १५१४ वर्षे माहशुदि १ शुक्रे उकेशज्ञातौ नाहरगोत्रे सा० मलूपु० गोपाल कामा पु० अमराकेन भार्या अहिवदे तयोः पु० जिणदत्तयुतेन आत्मपुण्यार्य श्रीअभिनंदनबिंबं का० प्र० श्रीधर्मघोषगच्छे श्रीविजयचंद्रसूरिट्टे श्रीसाधु-सूरिभिः ।। ८७६. सं० १५६५ वर्षे वैशाखव० ३ खौ श्रीनवूसरवास्तव्यश्रीप्राग्वाटज्ञातीयवृद्धशाखायां व्य० रानाभा-राजलदेसु० व्य. कालूभा० धर्माईसु० व्य० शाणामा० रही तया स्वभर्तुः श्रेयसे श्रीसुमतिनाथर्विवं का० प्र० श्रीवृद्धतपापक्षे भट्टा० श्रीधर्मरस्नमूरिभिः श्रेयसे ॥ ८७७. संवत् १५१२ वर्षे वैशाखशुदि............. बा..सलाभ्यां पितृमातृभ्रातुम्वपूर्व ऽयं श्रीश्रयासबिवं कारि० प्रति० पिप्पलगच्छे भ० श्रीतामचंद्ररि हिम० श्रीउदयदेवसूरिभिः तावीमामे ॥ For Private And Personal Use Only
SR No.008586
Book TitleJain Dhatu Pratima Lekh Part 2
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages281
LanguageGujarati
ClassificationBook_Gujarati & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy