SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir संभाल. - - रीणां पादुका कारापिता श्रीसमस्तश्रीसंघेन पादुका प्रतिष्ठिता मकारइ श्री ५ ॥ ८८४. संवत् १६७९ वर्षे वैशाखवदि १ सोमे श्रीबृहतखरतरगच्छे स्तंभतीर्थे आचार्यकीर्तिरत्नसूरिपादुके कारिते श्रीओसवंशे शंखवालगोत्रे सा० समदत्तपुत्रजसवीरभार्यानसमादेपुत्रसा० सुमकर सा० कस्मचंद्राभ्यां पुत्रपौत्रादिपरिवारपरित्रि(वृ)तैः प्रतिष्ठितः श्रीनिमराजसूरिवचनैः बा० हरषवल्लभगणिभिः ॥ भोयरापाडो, श्रीनेमनाथजिनालय. ८८५. संवत् १५२३ वर्षे माघवदि ९ शनौ प्राग्वाटज्ञातिश्रृंगारसा० भोलाभा० वइनाईपुत्रसा० कान्हाभा० वीजीपुत्रसं० केशवेन भा० जीनापुत्रसं० हांसा गुणपति सा० हांसामा० सोनाई पुत्रशांझणमांडणप्रमुखकुटुंबयुतेन स्वश्रेयोऽयं श्रीमुनिसुव्रतस्वामिचतुर्विशतिपट्टः का० प्र० तपागच्छे श्रीसोमसुंदरसूरिसंताने श्रीरत्नशेखरसूरिपट्टे श्रीलक्ष्मीसागरसूरिभिः श्रीमंडवाडानगरे श्रीरस्तु ॥ ८८६. सं० १४९० वर्षे वैशाखशुदि ३ सोमे श्रीअंचलगच्छेशश्रीजयकीर्तिसुरीणामुपदेशेन श्रीश्रीमालमंत्रिवाकाभार्या राजूश्राविकया मं० महिराजजोगामनन्या स्वश्रेयसे श्रीपार्श्वनावि कारित प्रतिष्ठितं च सुश्रावकैः ॥ ८८७. सं० १६५४ वर्षे भाद्रपदमासे वदिपक्षे दशमी.... ...........वृद्धशाखायां सा० श्रीशंकरमा० सोभागिनी.............. कारापितः वृद्धतपापक्षे श्रीस्तंभतीर्थे श्रीवैराग्यसागरसूरिभिः प्र० ५० विद्यासागरेण ॥ ८८८. सं० १९४० वर्षे माघशु० १३ स्वौ उकेशसा. For Private And Personal Use Only
SR No.008586
Book TitleJain Dhatu Pratima Lekh Part 2
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages281
LanguageGujarati
ClassificationBook_Gujarati & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy