SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra સરક www.kobatirth.org खंभात. Acharya Shri Kailassagarsuri Gyanmandir ६७२. संवत् १५२८ वर्षे चैत्रवदि १० गुरौ श्रीवीरवंशे श्रे० O मांडणभार्याजयतूपुत्रश्रे० कुंपासुश्रावकेण भा० कुंपासुश्रावकेण भा० मनीपुत्रकीका भ्रा देवसीसहितेन स्वश्रेयोऽर्थ श्रीअंचलगच्छाधीश्वर श्रीजयकेसरिसूरीणामुपदेशेन श्रीनेमिनाथ त्रिं कारितं प्रतिष्ठितं श्रीसंघेन ॥ ६७१. संवत् १९९१ वर्षे वैशाखख० ६ शुक्रे श्रीगंधारवास्तव्यश्री प्राग्वाटज्ञातीयव्य० कान्हामा० पोषीमेलादेसु० व्य० वस्तुपालेन मा० वल्हादे प्रमुख कुटुंबयुतेन श्रीवासुपूज्यबिंबं श्रीआगमगच्छे श्रीसंयमरत्नसूरीणामुपदेशतः कारितं प्रतिष्ठितं पूज्यमानं चिरं नंदतु श्रीरस्तु ॥ ६७४. संवत् ११४९ वर्षे आषाढशुदि २ शनौ बोरसिद्धिवास्तव्यश्रीश्रीमाळज्ञातीयठ० पासा भार्याराजूसुतठ० हरपतिश्रेयोऽर्थं ठ० सिंहाकेन श्रीपार्श्वनाथवि कारितं प्रतिष्ठितं श्रीवृद्धतपापक्षे श्रीश्रीश्रीउदयसागरसूरिभिः ॥ ६७९. सं० १९८४ वर्षे वै० शुदि ८ खौ श्रीश्रीमालीज्ञा ० सा० डुंगरमा० कुंतुसुतसा० हीराकेन भा० राजसुतसा० हांसासा० पासवीरसा० मोनासु ० मेघा सिंघराजादिपुत्रपौत्रादिपरिवारयुतेन निजश्रेयसे श्रीशांतिनाथर्बिनं का० प्र० तपागच्छनायक श्री हेमविमलसूरिभिः ॥ ६७६. सं० १५२९ वर्षे ज्येष्ठशुदि ३ रवौ श्रीश्रीमालीज्ञा • सं० देवाभा० चसुतसा • लूणाकेन भार्या सुहगीसुतमांडणसदादिकुटुंबयुतेन स्वश्रेयोऽर्थे श्रीमुनिसुव्रतर्विवं कारितं प्रति० श्रीसूरिभिः शुभं भवतु ॥ ६७७. सं० १५३२ वैशाखशु० ३ प्रा० ० हेमाभा० दूबीपु० शिवाकेन वृद्धभ्रा० पुंजादिकुटुंबयुतेन स्वश्रेयोऽर्थं श्रीअभिनंदनर्जिवं का० प्रतिष्ठितं तपाश्रीलक्ष्मीसागरसूरिभिः || For Private And Personal Use Only
SR No.008586
Book TitleJain Dhatu Pratima Lekh Part 2
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages281
LanguageGujarati
ClassificationBook_Gujarati & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy