SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैनप्रतिमालेखसंग्रह. १२५ ६७८. संवत् १५५१ वर्षे वैशाखशुदि १३ गुरौ श्रीओएसवंशे वागडीआशाखायां सा० साजणमार्यासुहडादेसुतसा० वयजासुश्रावकेण भार्यापदमाईसुतसा० श्रीपतिवृद्धभ्रातृसा० सहिजासहितेन श्रीअंचलगच्छेशश्रीसिद्धांतसागरसूरीणामुपदेशेन श्रीसंभवनाथवि कारितं प्रतिष्ठितं श्रीसंघेन श्रीभूयात् श्रीस्तंमतीर्थनगरे ॥ ६७९. संवत् १६१७ वर्षे पौषव० १ गुरौ बोरसिद्धिवास्तव्यश्रीश्रीमालज्ञातीयसा० हापामार्याकुर्माईपुत्र जयवंतनाम्ना श्रीपद्मप्रभ का० प्रतिष्ठितं तपाश्रीश्रीश्रीहीरविजयसूरिभिः ।। ६८०. सं० १५६४ वर्षे ज्ये० शु० १२ शुक्रे श्रीओसवंशे सा० श्रीथावरभा० पूनाईसुतजयवंत....वतक श्रीपार्श्वबिंब का० प्र० श्रीलब्धिसागरसूरिभिः॥ देताळवाडो, श्रीशान्तिनाथजिनालय. ६८१. संवत् १९२१ वर्षे वैशाखशुदि ६ बुधे श्रीप्राग्वाटवंशे लघुसंताने श्रे० भरमाभा० छालीपुत्रदीनानाम्ना जीवासुश्रावकेण मा० कुंअरिभ्रातृसदाचांदाचांगासहितेन निनश्रेयोऽयं श्रीअंचलगच्छेश्वरश्रीजयकेसरिसूरीणामुपदेशेन श्रीसंभवनाथवि कारितं प्रतिष्ठितं श्रीसंघेन ॥ ६८२. संवत् १९०७ वर्षे माघशु० १३ शुक्रे श्रीश्रीमालज्ञातीयश्रे० कर्मसीभार्याकर्मादेसुतकालाभा० फसुतधनाकेन भा० हीमतिभ्रातृवडूआयुतेन पितृमातृश्रेयोऽर्थ श्रीअभिनंदनस्वामिबि कारित श्रीआगमगच्छे श्रीहेमरत्नसूरिगुरूपदेशेन प्रतिष्ठितं श्रीपत्तनवास्तव्य शुभं भवतु ॥ ६८३. संवत् १९८७ वर्षे वैशाखवदि ७ सोमे श्रीश्रीवंशे दो० जणीयाभार्याजसमाई पु० दो० घेतामा० धीमाईपु० दो० For Private And Personal Use Only
SR No.008586
Book TitleJain Dhatu Pratima Lekh Part 2
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages281
LanguageGujarati
ClassificationBook_Gujarati & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy