SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैनप्रतिमालेखसंग्रह. १२३ महिराजभा० माल्हणदेपु० सा० श्रीराजभा० देमाई पु०मेघाकेन भा० रमादे भ्रातृसा० रत्ना सा० रींडां सा० लालावाघावळा प्रमुख स्वकुटुंबसहितेन स्वश्रेयसे श्रीअंचलगच्छे राश्री भावसागरसूरीणामुपदेशेन श्रीश्रीशीतलनाथवित्रं कारितं प्रतिष्ठितं श्रीसंघेन श्रीअहम्मदाबादनगरे | ६६८. संवत् १६३२ वर्षे माघशुदि १० बुधे मोदज्ञातीय ठकर जागाभार्याचाई ठकराणी पुत्री बाई ही । ईनाम्या श्रीशांतिनाथमूलनायक चतुर्विंशतिपट्टः कारापितः श्रीस्तंभतीर्थे तपागच्छे श्रीहीर विजयसूरिभिः प्रतिष्ठितः स्वहस्तेन श्रीश्रीसंघेन महतादरेण श्रीसंघस्य भद्रं भवतु ॥ ६६९. सं. १२२८ ज्ये........ श्रीश्रीमालज्ञा०श्रे० लषमाभा० साधुसु० महिराजभा० पूरीपु० झांझणभार्यापदमाईदेव्या आत्मश्रेयसे श्रीमुनिसुत्रतादिपंचतीर्थी कारापिता श्रीमाधुसुंदरसूरीणामुपदेशेन धंधूकावास्तव्यः ॥ ऊंडीपोळ, श्री शान्तिनाथ जिनालय. ६७०. स्वस्ति संवत् १५११ वर्षे माघशुदि ९ गुरौ श्रीमूर्जरज्ञातीय डूंगरी आगोत्रे सा० समवरभा० बाई पांचू तयोः पुत्रेण सा० सालिगनाम्ना स्वकुटुंबश्रेयोऽयं श्रीआदिनाथबिंबं कारापितं प्रतिष्ठितं श्रीसूरिभिः ॥ For Private And Personal Use Only . ६७१. संवत् १९०९ वर्षे ज्येष्ठवदि ९ शुक्रे श्रीकोरंटगच्छे श्रीनन्नाचार्य संताने श्रीउपकेशवंशे सौगंधिक साहघणसी पु० साह पाल्हाभार्या पाल्हणदेपु० लींबाभा० रंगाई पुत्र साहमाणिकनाम्ना सुश्रावकेण आत्मपुण्यार्थ श्रीवासुपूज्यमूलनायकयुतश्चतुर्विंशतितीर्थंकरपट्टः कारापितः प्रतिष्ठितः पूज्यश्री ककपिट्टे श्रीश्रीश्रीसावदेवसूरिभिः साहमाणिक भार्याहर्षाईपुत्रप्राप्तिर्भवतु ॥
SR No.008586
Book TitleJain Dhatu Pratima Lekh Part 2
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages281
LanguageGujarati
ClassificationBook_Gujarati & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy